Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ.९ धर्मस्वरूपनिरूपणम्
अन्वयार्थ:--(सदफासेस) शब्दस्पर्शादिषु विषयेषु (अगिद्धे) अगृद्धः-गृद्धिभावरहितः (आरंभेसु अणिस्सिए) आरंभेषु-सावद्यानुष्ठानेषु अनिश्रितः असंबद्धः (जमेतं बहुलवियं) यदेतद् बहुलपितम् निषिद्धत्वेन मोक्तं मया (सव्वं तं समयातीत) सर्व तत् समयातीतम्-तदेतत्सर्व समयात् आर्हतागमात् अतीतं वाह्यमिति कृत्वा तभानुष्ठेयमिति ॥३५॥ ___टीका--'सदफासेम' अनुकूलशब्दस्पर्शादिषु 'अगिद्धे' अगृद्धः-शब्दरूपगन्धरसस्पर्शयुक्तेषु मनोज्ञविषयेषु-आसक्तिरहितः । तथा-'आरंभेसु' आरम्भेषुसावधकर्मानुष्ठानेषु 'अणिस्सिए' अनिश्रित:-सम्बन्धरहितोऽपमत्त इति यावत् । 'जमेतं बहुलविय' यदेतद्वहुलपितम्-एतदध्ययनादारभ्य मतिषेध्यत्वेन यल्लपि स्सिए-आरंभेषु अनिमृतः' तथा सावाद्य अनुष्ठान न करे 'जमेतं बहुलवियं-यदेतदयहुलपितं' इस अध्ययन के आदिसे लेकर जो अनेक यातें कही गई है 'सव्वं तं समयातीतं-सर्व तं समयातीतम्' वे सब जिनागमसे विरुद्ध होने के कारण निषिद्ध है ॥३५॥
अन्वयार्थ-मुनि शब्द आदि विषयों में गृद्धिसे रहित हो और सावधानुष्ठानों से असम्बद्ध रहे। ___यहां मैंने जो निषेध रूपमें कहा है, वह सब आर्हत आगम से विरुद्ध है, ऐसा समझ कर उसका अनुष्ठान नहीं करना चाहिए ॥३५॥
टीकार्थ-अनुकूल शब्द स्पर्श आदि इन्द्रियों के विषय में अर्थात मनोज्ञ शब्द, रूप, गंध, रस और स्पर्श में साधु को आसक्ति रहित होना चाहिए तथा आरंभों में असम्बद्ध होना चाहिए। स्सिए-आरंभेपु अनिसृतः' त सावध अनुष्ठान ४२वू नही 'जमेत बहुलविय-' यदेतबहुलपितम्' 21 अध्ययन सामथा रे मने पाते। अपामा भावी छ 'सब त समयातीत-सर्व त समयातीतम्' त मधु थन नाग. મથી વિરૂદ્ધ હોવાના કારણે તેને નિષેધ કરેલ છે ૩૫
અન્વયાર્થ–-મુનીએ શબ્દ, સ્પર્શ વિગેરે વિષમાં વૃદ્ધિ એટલે કે આસક્તિ વિનાની થવું અને સાવદ્ય અનુષ્ઠાનથી અસંબદ્ધ રહેવું. અહિયાં મેં જે નિષેધરૂપથી કહેલ છે, તે સઘળું અહંત ભગવાનના આગમથી વિરૂદ્ધ છે તેમ સમજીને તેનું અનુષ્ઠાન કરવું ન જોઈએ. ૩૫
ટીકાથે--અનુકૂળ શબ્દ, રૂપ, ગધ, રસ, અને સ્પર્શમાં સાધુએ આસક્તિ રાખવી ન જોઈએ તથા આરંભમાં અસંબદ્ધ થવું જોઈએ. આ અચ્ચનના પ્રારંભથી નિષેધ રૂપથી જે કથન કરવામાં આવેલ છે, તે સઘળું કથન આહંત
सू० ११