Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-सूत्रकृताङ्गसूत्रे वीराः विशेषेण ईरयन्ति-गययन्ति स्वस्मादष्टविध कर्म ये ते बीराः। तथा-बंधणुम्मुक्का' वन्धनोन्मुक्ताः बन्धनेन-पुनकलनादीनां स्नेहपाशेन मुक्ताः-त्यक्ताः सन्तः, 'जीवियं' जीवितम्-असंयमजीवनए 'नावकखंति' नाकांक्षन्ति तादृश जीवनाभिकापमपि न कुर्वन्तीति । गृहवाले वसन्तो ज्ञानदीपमपश्यन्तः सम्यगू विविध प्रव्रज्यामादाय उत्तरोत्तरान् गुणान् शद्धयन्त एव पुयांसो मोक्ष्यमाणानां पुंसामाश्रयभूता बन्धनोन्मुक्ता वापसंयमजीश्नमपि नाभिलपन्ति, इति संक्षिप्तसारः ॥३४॥
जम्बूस्वामिनं प्रति सुधर्मास्वामी माह-'अगिद्धे' इत्यादि । मूलम्-अगिद्धे लहफालेसु, आरंभेखें अणिस्सिए । . सव्वं तं संमयातीतं, जमेत लवियं बहु ॥३५॥ छाया--अमृद्धः शब्दस्पर्शेषु, आरंभेषु-अनिश्रितः ।
___ सर्व तत् समयातीतं, यदेतरूपितं बहु ॥३५॥ वाले वीर, पुत्र कलत्र आदिके स्नेहपाश से विमुक्त होते हैं। ऐसे पुरुष रत्न असंयममय जीवन की अभिलाषा तक नहीं करते। ___ गृहवास में वसने वाले ज्ञान प्रदीप को न देखते हुए, सम्यक प्रकार से विचार करके, दीक्षा अंगीकार करके और उत्तरोत्तर अपने गुणों की वृद्धि करते हुए अन्य मुमुक्षुओं के आश्रय भूत एवं बन्धन हीन हो जाते हैं। वे जीवन की अभिलाषा नहीं करते हैं ॥३४॥ .
सुधर्मा स्वामी जम्बूस्वामी से कहते हैं-'अगिद्धे' इत्यादि।
शब्दार्थ-'सद्दफासेसु-शब्दस्पर्श षु' साधु मनोहर शब्द, रूप, रस, गन्ध और स्पर्श 'अगिद्धे-अगृद्धः' आसक्त न हो 'श्रारंभेसु अणिપુત્ર, કલત્ર વિગેરેના સનેહ બંધનથી છૂટી જાય છે. એવા પુરૂષ રને અસં. યમવાળા જીવનની ઈચ્છા પણ કરતા નથી,
ગ્રહવાસમાં રહેવાવાળા જ્ઞાન રૂપી દીવાને જોઈ શકતા નથી. તેથી સારી રીતે વિચાર કરીને દીક્ષાને સ્વીકાર કરીને તથા ઉત્તરોત્તર પિતાના ગુણેને વધારીને બીજા મુમુક્ષુઓના આશય રથાન રૂપ અને બંધનથી મુક્ત થઈ જાય છે. તેઓ જીવનની ઈચ્છા કરતા નથી. ૩૪ अधर्भा स्वामी स्वाभान ४ छ. 'गिद्धे' इत्यादि
श६.--'सदफासे सु-शब्दस्पर्शे पु' साधुणे भने।ज्ञ सेवा श६, ३५, २५, आध, भने १५शमा 'अगिद्धे-अगृद्धः' भासत नही. 'आरंभेसु अणि