Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम् माणोऽपि-धमकथामुपदिशन्नपि न भाषेत, इति कथ्यते (मम्मयं णेच वंफेन्ज) मर्मग-परपीडोत्पादनं वचो नैवामिलषेत्-नैव तद्वक्तुबांच्छे , तथा-(मातिद्वाणं विज्जेज्जा) मातृस्थानं मायामधानं वचो विजयेद-परित्यजेल (अणुचिंतिय 'वियागरे) अनुचिन्त्य स्वपश्योरनुपघातकं वचनं विचार्य व्यागृणीयाव-वदेदिति।२५॥
टीका--'भासमाणो न मासेज्जा' भाषमाणो न साषेव-यः साधुः भाषा समितिगुप्तः स धर्मसम्बन्धिनी-धर्मलम्बद्धां कयां समुच्चारयन्नपि 'न भासेज्जा' न भाषेत-अभापक एव कथ्यते । तदुक्तम्
वयणविहत्तीकुसलो व भोगयं बहुविहं वियाणवी।
दिवसंपि भासमाणो साहुक्यगुत्तयं पत्तो ॥१॥ छाया-वचनविभक्तिकुशलो, बचोगतं बहुविधं दिजानन् ।
दिवसमपि भाषमाणः साधुर्वचनगुप्ति संप्राप्तः ॥१॥ यः साधु वचनस्य विभागज्ञाने निपुणः तथा वाणिविपयस्यानेकपकारक मानवान् सोऽधिककाल भाषमाणोऽपि वचनगुप्तियुक्त एव-अभापक एव स कथ्यते इति भावः॥ न भाषण करनेवाले (मौनी)के समान है। साधु मर्मभेदी वचनों का 'उच्चारण न करे, माया प्रधान बचन का त्याग करे। यह विचार करके 'वचनप्रयोग करे ॥२५॥ । टीक्षार्थ--जो साधु भाषासमिति से सम्पन्न है, वह धर्म संबंधी वचनों (कथा) का उच्चारण करता हुआ भी अभाषज्ञ (मौनधारी) के ही समान है। कहा भी है-'पघणविहत्ती-कुललो' इत्यादि।।
जो साधु बचन के विभागज्ञान में कुशल है, जो वाणी के विविध प्रकारों का ज्ञाता है, वह दिल भर बोलता रहे तो भी वचन गुप्ति से युक्त है ॥१॥ છતાં પણ ભાષણ ન કરવા વાળા (મીની)ની બરાબર છે. સાધુએ મર્મ ભેદક વચને બલવા નહીં, માયા પ્રધાન વચનને ત્યાગ કરે, તે વિચારીને વચન બેલે પારા
ટીકાઈ–જે સાધુ ભાષા સમિતિથી યુક્ત હોય છે, તે ધર્મ સંબધી વચને (કથાઓ)નું ઉચ્ચારણ કરવા છતાં પણ અભાષક મૌન ધારીની સમાન
छे. युं ५ छ -'वयणविहत्ती कुसलो' त्याहि. જે સાધુ વચનના વિભાગ રૂપ જ્ઞાનમાં કુશળ હોય છે, જેઓ વાણીનાં જુદા જુદા પ્રકારોને જાણવા વાળા છે, તે આ દિવસ બેલે તે પણ વચન થાપ્ત વાળાજ કહેવાય છે. કેળા