Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्रे स्यालापः कन्दुकादिभिः खेलनं वा एतत्प्रकारिकां बालसम्बन्धिनीं क्रीडां मुनिः परिहरेत् । तथा - 'नाविवेलं हसे' वेला मर्यादा, तां वेलामतिक्रम्य न इसेदहास परिहासादिकममर्यादितं न कुर्यात् तादृशहासादिकरणेऽष्टविधकर्मबन्धनं भवति । तदुक्तम्
'जीवे णं भंते ! इसमाणे उस्तूयमाणे वा कइकम्मपगडीयो वैध ? गोयमा ! विधवा अधिए वा' इति । अन्तरायमन्तरेण साधुः परगृहे नोपविशेत्, न वा - वालक्रीडां कुर्यात् तथा मर्यादामतिक्रम्य नैव हसेत् । एभिः - कर्मबन्धसमुद्भवात् इति संक्षिप्तो गद्यार्थः ॥ २९ ॥
मूलम् - अणुस्सुओ उरालेसु, जयमाणो परिव्वए ।
वरियाए अप्पमत्तो, पुट्ठो तत्थऽहियासए ॥ ३०॥
छाया - अनुत्सुक उदारेपु, यतमानः परिव्रजेत् । चर्यायामप्रमत्तः स्पृष्टस्तत्राधिसहेत ||३०||
इसे नहीं । मर्यादाहीन हास परिहास करने से आठों प्रकार के कर्मों का बन्ध होता है। कहा भी है- 'जीवे णं भंते' इत्यादि
'हे भगवन् ! हंसता हुआ या उत्सुक होता हुआ जीव कितनी कर्मप्रकृतियों का बन्ध करता है ?"
'हे गौतम! सात या आठ प्रकृतियों का धन्ध करता है। (आयु का न्ध न हो तो सात और हो तो आठ का बंध होता है। )
पर्य यह है कि अन्तराय के विना साधु गृहस्थ के घर में न बैठे, बाल क्रीड़ा न करे और मर्यादा का उल्लंघन करके न हंसे, क्योकि इससे कर्मचध होता है ||२९||
દાનું ઉલ્લઘન કરીને હસે નહીં મર્યાદા વિનાનું હાસ્ય કે પરિહાસ કરવાથી प्रारनामेनि अध थाय छे, छे है- 'जीवे णं भंते !' इत्यादि હે ભગવાન હસતા એવા અથવા ઉત્સુક થતા એવેા જીવ, કેટલી ક પ્રકૃતિયાના મધ બાંધે છે ? હે ગૌતમ ! સાત અથવા આઠ પ્રકૃતિયાને ખોંધ કરે છે. (આયુના બ`ધ ન હોય તેા સાત અને આયુના અડધ હોય તે! આઠે કમ પ્રકૃતિયાના ખૂંધ કરે છે.) કહેવાનું તાત્પય એ છે કે-અંતરાય વિના સાધુએ ગૃહસ્થના ઘરમાં બેસવું નહી', ખાલ કીડા કરવી નહી, અને મર્યાદાનુ. ઉલ્લ ધન કરીને હસવુ' નહી' કેમકે તેનાથી કના અંધ થાય છે. ારા
ન