Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्ग सूत्रे
मूळ - नेन्नत्थ अंतराएणं, पैरगेहे ग णिंसीयए । गामकुमारियं किड्डु, नातिवेलं हेसे मुणी ॥ २९ ॥ छाया - नान्यत्रान्तरायेण परगेहे न निपीदेत् । ग्रामकुमारिकां क्रीडां, नाविवेलं हसेन्मुनिः ||२९||
-
अन्वयार्थ : - (मुणी) मुनिः (नन्नस्थ अंतराणं) नान्यत्रान्तरायेण अन्तरायःशक्तेरभावः स च जगा रोगातङ्काभ्यां वा तथा च विनाऽन्तरायम् (परगे हे) पर - गृहे गृहस्थगृहादौ (ण णिमीयम्) न निपीदेत्-नोषविशेत् तथा - ( गामकुमारियं
गाथा का सार यह है - साधु न स्वयं कुशील घने और न कुशीलों के साथ संसर्ग करे | कुशीलों के संसर्ग से बहुत दोष उत्पन्न होते हैं, अतएव बुद्धिमान् पुरुष को उसका परित्याग स्वतः करना चाहिए |१|२८|
'नन्नत्थ अंतराएणं इत्यादि ।
शब्दार्थ - ' सुश्री - मुनिः' साधु 'नन्नत्थ अंतरापणं- नान्यत्रान्तरायेण' अन्तराय के (कारणके) बिना 'परगे हे परगृहे' गृहस्थ के घर आदिमें 'ण जिसीए-न निषीदेत्' न बैठे तथा 'गामकुमारियं किड्ड - ग्रामकुमारिकां 'कडा' गांव के बालकों की क्रीडा -हास्य विनोदादिक को न करे तथा नातिवेलं हसे - नातिवेलं हसेत्' मर्यादा रहित हास्य साधु न करे ||२९||
अन्वयार्थ -- साधु अन्तराय के बिना अर्थात् यदि वृद्धावस्था अथवा पाधि के कारण शक्ति का अभाव न हो गया तो गृहस्थ के घर में न
આ ગાથાના સારાંશ એ છે કે-સાધુએ સ્વયં કુશીલ બનવું નહીં તથા કુશીલ વાળાએની સાથે તેના સંસગ કરવા નહી' કુશીલના સ`સગ થી ઘણા દાષા ઉત્પન્ન થાય છે. તેથી જ બુદ્ધિમાન પુરૂષે સ્વતઃ તેના પરિત્યાગ
वेले ॥२८॥
'नन्नत्थ अतराणं' इत्यादि
शब्दार्थ' -- 'मुणी - मुनिः' साधुये 'नन्नत्थ अंतरापणं - नान्यन्त्रान्तरायेण' अ ंतराय विना 'पर गेहे - परगृहे' गृहस्थना घर विगेरेभां 'ण णिसीयए-न निषीदेत ' "मेसवु' नहीं' तथा 'गामकुमारिय किडुं - ग्रामकुमारिकां क्रीडां' शाभना आज"हानी, डीडा मेटले हास्य विनोद विगेरे न ४२ 'नातिवेलं इसे - मातिवेलं हसेत्' साधुये भर्याहा विनानु' हास्य ४२वु' नहीं ॥२८॥
મન્વયા --સાધુએ અંતરાય શિવાય અર્થાત્—જે વૃદ્ધાવસ્થા અથવા વ્યાધિના કારણે શક્તિના અભાવ ન થયે હેય તેા ગૃહસ્થના ઘરમાં બેસવું