Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनो टीका प्र. श्रु. अ. ९ धर्मस्वरूपनिरूपणम्
७१ __ अन्वयार्थः-(हम्ममाणो ण कुप्पेन्ज) मुनिर्दण्डादिभि हंन्यमानोऽपि न कुप्येत्-न कोपवंशगो भवेत् (बुच्चमाणो न संजले) उच्यमानोऽपि परैर्दुर्वचनानि न संज्वलेन प्रतीपं न ददेव (सुमणे अहियासिज्जा) सुमनाः-प्रसनमनस्कोऽधिसहेत सहनं कुर्यात् (ण य कोलाहलं करे) न च कोलादलं कुर्यादिति ॥३१॥
टीका-'हस्मयाणों' इन्यमानः-दण्डमुष्टिचपेटादिभिराहतोऽपि साधुः ‘ण कुप्पेज' नैव कुप्येत्-कोप नैव कुर्यात् । ताडयमानोऽपि साधु ईन्तारं पति कोपं न कुर्यात् । तथा-'वुच्चमाणो' उच्यमानः-निन्दावचनैरपिक्षिप्यमाणोऽपि स्वकीय
'हम्ममाणो न कुप्पेज्जा' इत्यादि।
शब्दार्थ--'हम्ममाणो ण कुप्पेज्ज-हन्यमानो न कुप्येत' लकड़ी आदि से मारने पर भी साधु क्रोध न करें 'बुच्चमाणो न संजले-उच्चमानो न संज्वलेत्' तथा किसीके द्वारा गाली आदि देने पर साधु मनमें संताप न करे 'सुमणे अहियासिज्जा-सुमना अधिसहेत' परंतु प्रसन्नता के साथ इनको सहन करे 'ण य कोलाहलं करे-न च कोलाहलं कुर्यात्' कोलाहल न करे ॥३१॥ ___ अन्वयार्थ-मुनि दंड आदि से हनन किये जाने पर भी कुपित नहो, दुर्वचन बोले जाने पर भी क्रोध न करे-विरुद्ध भाषण न करे। परन्तु प्रसन्न मन से सहन कर ले। कोलाहल न करे॥३१॥
टीकार्थ-साधु को कोई दंड, घूसे या थप्पड़ से आघात करे तो वह काप न करे । यदि कोई निन्दाकारी वचनों से आक्षेप करे तो भी 'हम्ममाणो न कुप्पेजा' त्याह
A७४ार्थ:--'हम्ममाणो ण कुप्पेज्ज-हन्यमानो न कुप्येत्' aisa विश्था भा२१छतi ] साधुणे होय ४२वे नही 'वुच्चमाणो न संजले -उच्यमानी R સંવત તથા કેઈએ ગાળ વિગેરે કઠેર શબ્દ કહ્યા હોય તે પણ साधु होघ ४२वे। न नये. तेभन भनभा संताप ५ न ४२३।. 'सुमणे अहियासिज्जा-सुगना अधिसहेत' ५ प्रसन्नता पू४ ते सहन ४२वा 'ण य कोलाहल करे-न च कोलाहल कुर्यात्' तथा Balsa ५५ ४२३। नडी ॥३१॥
અન્વયાર્થ–મુનિને દંડા વિગેરેથી તાડન કરવામાં આવેલ હોય તે પણ તેમણે ક્રોધ કરે નહીં દુર્વચન બોલવામાં આવે તે પણ ક્રોધ કરવો નહીં, વિરૂદ્ધ ભાષણ કરવું નહિં પરંતુ પ્રસન્ન મનથી તેને સહન કરી લેવું. કેલાહલ પણ કરવો નહીં. ૩૧
ટીકાર્થ––સાધુને કઈ દંડા, ઠોંસા અથવા થપ્પડ મારીને આઘાત પહેચાડે, તે તેણે ક્રોધ કરે નહીં જે કઈ નિંદાકારક વચને બોલીને આક્ષેપ