Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र.श्रु. अ. ९ धर्मस्वरूपनिरूपणम् न्नपि अभापमाण सम एव प्रोच्यते, येन समुच्चार्यमाणेन वचनेन यथा न भवेद यस्य कस्यापि आत्मनः पीडा, तथा मनसि विचार्य वदेत् ॥२५॥ मूलम्-तथिमा तइया भाता, जे बदित्ताऽणुतप्पती।
जं छवं तं न बत्तव्यं, एता आणा णियंठिया ॥२६॥ छाया-तनेयं तृतीया भापा, यां पदिला अनुतप्यते ।
__यच्छन्नं तन्न वक्तव्यम् हाऽऽज्ञा नन्धिकी ॥२६॥ तात्पर्य यह है कि जो लाधु माधत्तमिति से युक्त है, वह धौंपदेश करता हुआ भी अभाषक के समान ही है। जिस पचनशा गुच्चारण करने से किसी भी प्राणी को पीड़ादाजे, ऐसा ही बबन सोच - विचार कर बोलना चाहिए। ॥३५॥
'तस्थिमा तइया भासा इत्यादि।
शब्दार्थ-'तथिमा तइयां माला-तत्रयन्तृतीया आषा' चार मकारकी भाषाओं में जो तृतीय भाषा है अर्थात् जो झूठसे मिला हुआ सत्य है यह साधु न वोले तथा 'ज-यां' जो सत्यामृषा भाषांको 'वदि: ताणुतप्पती-उक्त्वा अनुतप्यते' बोलकर पश्चात्ताप करना पडता है वहं. ऐसा बचन भी न बोले 'जछन्नं तं न वत्तव-यत् छन्नं तत् न पक्तव्यम् जिस यातको सबलोग छिपाते हैं वह भी साधु न कहे 'एला णियंठियां आणा-एषा नग्रन्थिकी आज्ञा' यही निन्धकी आज्ञा है ॥२६॥
કહેવાનું તાત્પર્ય એ છે કે–જે સાધુ ભાષા સમિતિથી યુક્ત હોય, તે ધર્મોપદેશ કરવા છતાં પણ અભાષક જેવજ ગણાય છે. જે વચનનું ઉચ્ચારણ કરવાથી કેઈ પણ પ્રાણીને પીડા ન પહોંચે એવું જ વચન સમજી વિચારીને
લવું જોઈએ. રપા 'तथिमा तइया भामां' ४त्याह'
शहाथ-'तथिमा तइया भासा-तत्रेय तृतीया भाषा' या२ प्रहारनी भाषाએમાં જે ત્રીજી ભાષા છે અર્થાત્ જે જુઠાણાથી સત્ય હોય તેવું સાધુએ मौसपु नी तथा 'ज-यां' रे सत्याभूषा मापाने 'ववित्ता णुतप्पती-उक्त्वा अनुतप्यते' मोबीन पाथी पश्चात्ता५ ४२व। ५४ छ, तवा वयना पर्छ । साधु माता नही' 'ज' छन्नं त न वत्तव्वं-यत् छन्नं तत् न वकव्यम्' २ पातने मधा सा छूपाव छ, ते वात ५९ साधुणे ४७वी नही एसा णिय ठिया आणा-एपा नम्रन्थिकी आज्ञा' मा नियनी माज्ञा छे. ॥२६॥