Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र.श्रु. अ.९ धर्मस्वरूपनिरूपणम् __ अन्वयार्थ:-(होलावाय) होलाबाद-लिष्ठुरवचनम् (महीवाय) सखिदादहे मित्यादि-मम्बोधनवचनम् ( गोयावाय) च पुनः गोत्रबादम्-हे काश्यप गोविन् ! इत्यादिवचनम् (नो वदे) नो वदेत् साधुः (तुमं तुमं ति अमणुन्न) त्वं त्वमित्याकारकम् आमनोज्ञममियं वचः (नं सचसो णो वत्तए) तत-एतद्वचनजातं सर्वश:-सर्वथैव नो वर्तते-न वदेदिति ॥२७॥
टीका-'होलावाय' होलाबाद-श्रु कटुनी च सम्बोधनपूर्वकमाहानम्-होलावादस्तं न वदेत् इत्यग्रेतनेन सम्बन्धः । 'सहीवायं सखि सदस्-हे सखे हे मित्र!
होलावायं सहीबायं' इत्यादि
शब्दार्थ-'होलावायं-होलाबाद' निष्ठुर तथा नीच संबोधन 'लहीवार्य-सखिवाद' हे मित्र इस प्रकार का संबोधन 'च गोयावायं-गोत्र. वादच हे काश्यप गोविन् वसिष्ठ गोत्रिन इत्यादि प्रकार से गोत्र का माम लेकर 'नो वदे-नो वदेत्' साधुको कहना न चाहिये. 'तुमं तुमंति अमणुन-त्वंस्वमित्याकारकम् अमनोज्ञम्' तथा अपने से बडे को 'तू' कहना तथा जो वचन दूसरे को अप्रिय लगे 'तं सबओ णो वत्तए-तत् सर्वशो न वर्तते' ऐसा वचन कभीभी साधुको कहना न चाहिये ॥२७॥ ___ अन्वयार्थ-निष्ठुर वचन, हे मित्र इत्यादि वचन, 'हे काश्यप गोत्री' इस प्रकारका गोत्रवाद युक्त वचन साधु न बोले। तुम-तू इस प्रकार का अमनोज्ञ वचन भी सर्वथान बोले ॥२७॥
टीकार्थ--होलाबाद अर्थात् कर्णकटुक एवं नीच संबोधन करके 'होलाधाय सहीवाय त्याल.
महा-'होलावाय-होलावाद' निहु२ तथा नीय समोधन 'सहीवायमखिवाई ३ भित्र ! प्रमाणे 'च गोयावाय-गोत्रवादञ्च' तथा ३२५ मात्रा से पसि७४ मात्रामा विगैरे प्रारथी मात्र नाम न 'नो वदे-नो वदेत' साधुसे चुन २४ 'तुम तुमति अमणुन्नं-त्वत्वमित्याकारकम् अमनोज्ञम्' तथा पोतानाथी भाटामात 'तु' से प्रभाएना था ४९ तथा रे क्यन भात मात्रिय साग त सबओ णो वत्तए-तत् सर्वशो न वर्तते' એવા વચન કેઈ પણ સમયે સધુએ કહેવા ન જોઈએ મારા
અયાર્થ–નિષ્ફર વચન હે મિત્ર ઈત્યાદિ વચન કે કાશ્યપ શેત્રવાળા આવા પ્રકારના ગોત્રના ઉચ્ચાર વાળું વચન સાધુએ બોલવું નહીં તું આ પ્રમાણેનું અમનેઝ વચન પણ સર્વથા ન બોલવું રહા ઢીકાર્ય—હલાવાદ, અર્થાત્ કર્ણ કહેર અને નીચ સંબોધન કરીને બોલવું,