Book Title: Sutrakrutanga Sutram Part 03
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतामध्ये हयेत् संयमासारतामापादयेत्तादृशमन्नं पानं च न स्वयं भुशीत न वा 'अन्नेसि' अन्येभ्यः साधुभ्यः 'अणुप्पयाण' अनुप्रदान-वितरण कुर्यात् , अशुद्धाधारस्य परिभोगोऽन्यस्मै प्रदानं च संमारकारणमिति 'विज्ज' विद्वान् 'त' तत्सर्वम् 'परिजाणिया' परिजानीयाद-ज्ञपरिज्ञमा जात्या प्रत्याख्यानपरिज्ञया परित्यजेत् ॥२३॥ -- यस्योपदेशेनैतत्सबै कुर्यात्तदर्शयितुमाह-'एवं उदाहु' इत्यादि । मूलम्-एवं उदाहु निग्गंथे, महावीरे महामुणी। - अणंतनाणदंसी से, धनं देलितवं सुतं ॥२४॥ 2 छाया-एवमुदाहतवान् निग्रन्थो, महावीरो महामुनिः।
___ अनन्तज्ञानदर्शी स, धर्म हेशितवान श्रुतम् ॥२४॥ भी वस्तु न स्वयं ग्रहण करे और न दुसरे को देवे। स्वरूप एवं कारण की अपेक्षा अशुद्ध आहारके विपाक को संसारका कारणरूप ज्ञपरिज्ञासे जान कर मेधावी प्रत्याख्यान परिज्ञासे उसका परित्याग कर २॥२३॥ ... जिसके उपदेश से यह सब करें, उसे दिखाने के लिए कहते हैं"एवं उदाहु' इत्यादि। .- शब्दार्थ--'निग्गंथे महापा-निर्ग्रन्थो महामुनिः निन्ध महामुनि 'अणतनाणदलणी-अनंतजाननी ' अनन्तज्ञानी से महावीरे-स: महावीरः' उस भगवान महावीर स्वामीने एवं उदाहु-रबनुदाहृतवान्' ऐसा कहा है 'धम्नं उतं देखिन-धर्म श्रुतं देशितधात्' धर्म (चारित्र) और श्रुनका उन्होंने उपदेन किया है ॥२४॥
ગ્રહણ ન કરે તથા બીજાઓને આપે પણ નહીં સ્વરૂપ અને કારની અપેક્ષાએ અશુદ્ધ આહારના વિપાકને પરિજ્ઞાથી જાણીને મેધાવીએ પ્રત્યાખ્યાન પરિણાથી તેને ત્યાગ કર ર૩
જેના ઉપદેશથી આ સઘળું કરવામાં આવે તે બતાવવા માટે કહે છે કે'एवं उदाह' या • Avढाय-'निगाथे महामुणी निर्ग्रन्थो महामुनि' -२ मा मुनि "अणतणाणदसणी-अनंतज्ञानदर्शनी' मनन्त शानपण'हे महावीरे-सः महावीरः' को भगवान महावीर स्वामीण एवं उदाहु-एवमुदाहृतवान्' न्ये प्रमाणे ४ 2: 'घरमं सुत देसितवं-धर्म श्रुतदेशितवान्' यम (यात्रि) भने श्रुत।। તેઓએ ઉપદેશ કર્યો છે. ૨૪