Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्वार्थसूत्रे प्रथमं खलु जीवविषयत्वात्-तथाविधास्त्रवस्य भावाधिकरणं मुख्यतया कर्मबन्धहेतुभवति । अजीवविषयत्वाद् द्वितीयं द्रव्याधिकरणं निमित्तमात्रत्वादमुख्यतया कमबन्धहेतुर्भवतीति पश्चात्तदुपादानमितिभावः। तत्र-निर्वतनरूपाऽजीवाधिकरणं द्विविधम् , मूलगुणनिर्वर्तनाधिकरणम् १ उत्तरगुणनिर्वर्तनाधिकरणश्च २ । तत्रमूलगुणनिर्वर्तनाधिकरणम् औदारिकादि पञ्चशरीराणि वाङ्मनःमाणापानाश्च । उत्तरगुणनिर्वर्तनाधिकरणं काष्ठपाषाणादिषु चित्रकर्मादीनि, तत्र-मूलं चाऽसौगुणश्चेति मूलगुण, मूलमायं प्रतिष्ठा संस्थाभिधानो गुणो मूलगुणः, स एवं निर्वर्तनाधिकरणं मूलगुणनिर्वर्तनाधिकरणम् । स खलु मूलगुणो निर्वृतः सन् कर्मबन्धस्याऽधिकरण भवति । एवम्-अङ्गोपाङ्ग संस्थानमृद्वादि तीक्ष्णत्वादिरुत्तरगुणः, सोऽपि-निर्वृतः सन् कर्मबन्धाधिकरणं भवति, उत्तरगुण एवं जीवविषयक होने से भावाधिकरण एवं कर्मबन्ध का प्रधान हेतु है। दसरा अजीव विषयक होने से द्रव्याधिकरण है, वह निमित्त मात्र होने से कमबन्ध का अप्रधान (गौण) कारण है । इस कारण उसे बाद में ग्रहण किया गया है।
निर्वर्तनरूप अजीवाधिकरण दो प्रकार का है-मूलगुगनिर्वर्तनाधिकरण और उत्तरगुणनिर्वर्तनाधिकरण । औदारिक आदि पांचों शरीर और प्राणापान वचन तथा मन ये मूलगुणनिर्वतन हैं। काष्ठ एवं पाषाण आदि पर चित्र अंकित करना आदि उत्तरगुणनिर्वतन है। मूलभूत अर्थात् आध, प्रतिष्ठा या संस्था रूप गुण मूलगुण कहलाता है । वही मूलगुणनिर्वर्तनाधिकरण कहलाता है । वह मूलगुण उत्पन्न होकर कर्मः बंध का कारण अधिकरण होता है । अंगोपांग संस्थान,मृदुता, तीक्ष्णता आदि उत्तरगुण हैं। वह भी उत्पन्न होकर कर्मबन्ध के अधिकरण होते ભાવાધિકરણ અને કર્મબંધનું પ્રધાન કારણ છે, બીજું અજીવ વિષયક હેવાથી દ્રવ્યાધિકરણ છે તે નિમિત્ત માત્ર હોવાથી કર્મબન્ધનું અપ્રધાન (ગૌણ) કારણ છે. આથી તેને પાછળ લેવામાં આવેલ છે.
નિર્વત્તનરૂપ અજીવાધિકરણ બે પ્રકારનું છે–મૂળગુણનિર્વત્તાધિકરણ અને ઉત્તરગુણનિર્વત્તાધિકરણું. દારિક આદિ પાંચે શરીર અને પ્રાણાપાન વચન તથા મન આ મૂળગુણનિર્વત્તન છે. કાષ્ઠ તથા પાષાણ આદિ પર ચિત્ર દરવું આદિ ઉત્તરગુણનિર્વત્તન છે. મૂળભૂત અર્થાત આઘ, પ્રતિષ્ઠા અથવા સંસ્થા રૂ૫ ગુણ મૂળગુણ કહેવાય છે. તેજ મૂળગુણનિર્વોત્તનાધિકણ કહેવાય છે, તે મૂળગુણ ઉત્પન્ન થઈને કર્મબંધ અધિકરણ થાય છે, અંગે પાંગ, સંસ્થાન, મૃદુતા, તીક્ષણતા આદિ ઉત્તર ગુણ છે તે પણ ઉત્પન્ન
શ્રી તત્વાર્થ સૂત્ર ૨