Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.७ स. ५२ द्वादशवते निक्षेपणादि पञ्चातिचाराः ३८३
मूलम्-अतिहिसंबिभागस्स सचित्तणिक्खेवणाइया पंच. अइयारा ॥५२॥
छाया-अतिथिसंविभागस्य सचित्तनिक्षेपणादिका पश्चातिचाराः॥५२॥
तत्वार्थदीपिका-पूर्वसूत्रे-पोषधोपवासवतस्याऽपतिलेखित-दुष्पतिलेखित शय्यासंस्तारादिकाः पश्चातिचारा प्रदर्शिताः सम्पति द्वादशवते द्वादशस्य निक्षे. पणादिकान् पञ्चातिचारान् प्ररूपयितुमाह-'अतिहिसंविभागस्त' इत्यादि
अतिथिसंविभागस्य- पूर्वोक्तान्तिमशिक्षाव्रतस्याऽतिथिसंविभागवतस्य सचितनिक्षेपणादिकाः-सचित्तनिक्षेपणम् १ आदिना-सचित्तपिधानम् २ काला तिक्रमः ३ परव्यपदेशः ४ मात्सर्यम् ५ इत्येते पश्चातिचारा आत्मनो मालिन्यापादका दुष्परिणतिविशेषाः भवन्ति । तत्र-सचित निक्षेपणं ताक्न अदानबुद्धया
'अतिहिसंविभागस्स' इत्यादि
सूत्रार्थ-अतिथिसंविभागवत के सचित्तनिक्षेप आदि पांच अतिचार हैं ॥५२॥
तत्त्वार्थदीपिका-पूर्व सूत्र में पौषधोपवासव्रत के अप्रतिलेखितदुष्पतिलेखितशय्या संस्तारक आदि पांच अतिचारों की प्ररूपणा की गई, अब श्रावक के वारहवां अतिथि संविभाग के पांच अतिचारों की प्ररूपणा करते हैं
पूर्वोक्त अन्तिम शिक्षाव्रत अतिथिसंविभाग के सचित्त निक्षेपण आदि पांच अतिचार हैं, वे ये हैं-(१) सचित्तनिक्षेपण (२) सचित्तपिधान (३) कालातिक्रम (४) परव्यपदेश और (५) मात्सर्य। ये पांच अतिचार आत्मा के मलीन बनानेवाले दुष्परिणमन हैं। इनका अर्थ इस प्रकार है
'अतिहिसंविभागस्स सचित्तणिक्खेवणाइया पंच अइयारा' ॥५२॥ સૂત્રાર્થ-અતિથિસંવિભાગવતના સચિત્તનિક્ષેપ વગેરે પાંચ અતિચાર છે. પરા તવાથદીપિકા–પૂર્વ સૂત્રમાં પૌષધપવાસ વ્રતના અપ્રતિલેખિત-દુષ્પતિ લેખિત શય્યાસંરતારક આદિ પાંચ અતિચારોની પ્રરૂપણ કરવામાં આવી હવે શ્રાવકના બારમાં અતિથિસંવિભાગ વ્રતના પાંચ અતિચારોની પ્રરૂપણ કરીએ છીએ
પૂર્વોક્ત અતિમ શિક્ષાત્રત અતિથિસંવિભાગ દ્વતના સચિત્ત નિક્ષેપણ આદિ પાંચ અતિચાર છે, તે આ પ્રમાણે છે-(૧) સચિત્ત નિક્ષેપણ (૨) सथित्तविधान (3) सालिम (४) ५२०५५हेश भने (५) मत्सय' या પાંચ અતિચાર આત્માને મલીન બનાવનારા દુષ્પરિણમન છે તેને અર્થ આ પ્રમાણે થાય છે
શ્રી તત્વાર્થ સૂત્રઃ ૨