Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७३८
तत्त्वार्यसूत्रे तथ्यस्वरूपं यज्जिनैरुपलब्धमुपदिष्टं वा, इत्येवं रीत्या तत्वार्थश्रद्धानं सम्यग्दर्शन बोध्यम् । यथाऽनादिसादि पारिणामिकादि भावेन जीवपुद्गलाः, अनादिपारि णामिकेन च जीवत्वेन उपयोगस्वरूपेण भावेन, सादिपारिणामिकेन च मावेन नारकतिर्यङ्मनुष्यदेवादिना च जीवाः, पुद्गला अपि अजीवत्वेनाऽनुपयोगस्वरूपेणाऽनादिपारिणामिकेन, सादिपरिणामिकेन च श्वेत कृष्णनीलरक्तादिना परिच्छिद्यमानत्वादर्था उच्यन्ते । धर्मास्तिकायाधर्मास्तिकायाऽऽकाशास्ति कायास्तु - अनादिपारिणामिकेनैव गतिस्थिस्यवगाहावस्था मस्याक्षुस्त्यजन्ति त्यक्ष्यन्ति वा परतस्तु - सादिपारिणामिकेनाऽपि भावेन परिच्छिद्यन्त एव, अतrasai इत्युच्यन्ते । एव मन्येऽपि पदार्था अवसेयाः, तदेवं खलु प्रथम संवेगनिर्वेदानुकम्पाऽस्तिक्यादि लक्षणं तस्वार्थश्रद्धानं सम्यक्त्वं बोध्यम् । सम्यक्त्वञ्च चनावटी श्रद्धान नही होना चाहिए। 'वही वस्तु सत्य है जिसे जिन भगवान् ने जाना या प्रतिपादन किया है' इस रूप से तस्वार्थ श्रद्धान होना सम्यग्दर्शन है । उदाहरणार्थ जीव अनादि काल से उपयोगमय है और यह कर्मोदय के वशीभूत होकर नरक, तिर्यंच, मनुष्य और देवगति में परिभ्रमण करता है। पुद्गल रूपी अजीब है, अनुपयोग स्वभाव वाला है, वह काला नीला पीला लाल श्वेत आदि विभिन्न पदार्थों में परिणत होता रहता है। धर्मास्तिकाय, अधर्मास्तिकाय और आकाशास्तिकाय स्वभावतः गति, स्थिति और अवगाह के कारण हैं, अरूपी है, अजीव है, ये सभी द्रव्य नित्यानित्य, सामान्य विशेषात्मक और सत्-असत् स्वरूप हैं। सभी उत्पाद, व्यय और धौव्य से युक्त हैं। इसी प्रकार अन्य पदार्थो का भी स्वरूप यथायोग्यं समझ लेना चाहिए। इस तरह
(ઢાંગી) શ્રદ્ધા હાવી જોઈએ નહીં. તે જ વસ્તુ સત્ય છે જેને જિનેશ્વર ભગવાને જાણ્યું અથવા પ્રતિપાદન કરેલ છે ‘આ રૂપથી તા શ્રદ્ધા થવી સમ્યક્દર્શન છે
ઉદાહરણા—જીવ અનાદિકાળથી ઉપચૈાગમય છે અને તે ક્રમેયિને વશીભૂત થઈને નારકી, તિયચ, મનુષ્ય અને દેવગતિમાં પરીભ્રમણ કરે છે. युगस इयी व छे, अनुपयोगस्वभाव वाणी छे, ते अजा, भूरा, भीजा, લાલ, સફેદ વગેરે વિભિન્ન પર્યાયામાં પરિણત થતે રહે છે. ધર્માસ્તિકાય અધર્માસ્તિકાય અને આકાશાસ્તિકાય સ્વભાવત ગતિ સ્થિતિ અને અવગાહેદાનના भर छे, भाइयी हे, भलव छे. मा બધા દ્રવ્યેા નિત્યાનિત્ય સામાન્ય વિશેષાત્મક અને સત્ અસત્ સ્વરૂપ છે. બધા ઉત્પાદ વ્યય અને ધ્રૌવ્યથી યુક્ત છે. એવીજ રીતે અન્ય પદાર્થાંનું પણ સ્વરૂપ યથાયેાગ્ય સમજી લેવું
શ્રી તત્વાર્થ સૂત્ર : ૨