Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 887
________________ दीपिका-निर्युक्ति टीका अ. ९ सू.७ सिद्धस्वरूपनिरूपणम् ૮૭૨ चारणविद्याधरैश्व जायमानम् । एषां क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्राद्वीपा ऊर्ध्वमस्ति गति लोकत्रयम् । तत्र सर्वस्वोका ऊलोक सिधार, अधोलोक सिद्धा संख्येयगुणा, तिर्यगूलोक सिद्धाः संख्ये गुणाः । सर्वस्तोका समुद्रसिदधाः, द्वीपसिद्धा संख्येयगुणाः सर्वस्तोकाः लवणसमुद्रसिद्धाः, कालोदधि सिद्धाः संख्ये यगुणाः जम्बूद्वीप सिद्धाः संख्येयगुणाः धातकीखण्ड सिद्धाः संख्येयगुणाः पुष्करार्द्ध सिद्धाः संख्येयगुणाः गतं क्षेत्रतोऽयबहुत्वम् ॥ १॥ कालaiseपबहुत्वं चिन्त्यते - कालः अवसर्पिण्युत्सर्पिणी मध्यकालरूपत्रिविधः । तत्र पूर्वभवमधिकृत्य सर्वस्तोका उत्सर्पिणी सिद्धाः, अवसर्पिणी सिद्धा विशेषाधिकाः, मध्यकालसिद्धाः संख्येयगुणाः । प्रभ्युत्पन्नभवापेक्षया अकाले संहरण कहलाता है। इन क्षेत्रों का विभाग कर्मभूमि, अकर्मभूमि, समुद्र, द्वीप, ऊर्ध्वलोक, अधोलोक और मध्यलोक है । इनमें से ऊर्ध्वलोकसिद्ध सब से कम हैं, अधोलोकसिद्ध संख्यातगुणा हैं और मध्यलोकसिद्ध उनसे भी संख्यातगुणा हैं। समुद्रसिद्ध सब से कम हैं, द्वीपसिद्ध उनसे संख्यातगुणा अधिक हैं। लवणसमुद्रसिद्ध सबसे कम हैं, कालोदधिसमुद्रसिद्ध उनसे संख्यातगुणा अधिक हैं, जंबूद्रीपसिद्ध संख्यातगुणा हैं, धातकी खण्ड सिदूध संख्यातगुणा हैं, पुष्करार्धसिद्ध संख्यातगुणा हैं। २- काल से अल्पबहुत्व — काल तीन प्रकार का है- अवसर्पिणी, refर्पण और मध्यकाल । पूर्वभव की अपेक्षा उत्सर्पिणीकालसिद्ध सबसे कम हैं, अवसर्पिणी कालसिद्ध विशेषाधिक हैं और मध्यकाल - અને વિદ્યાધરા દ્વારા થનારૂ પકૃત સહણુ કહેવાય છે. આ ક્ષેત્રાના વિભાગ उर्मभूमि, समं भूमि, समुद्र, द्वीप, उसे अधोसो भने मध्यलोङ छे. એમાંથી ઉવ લેાકસિદ્ધ સહુથી ઓછા છે, અધેાલે સિદ્ધ સંખ્યાતગણા છે અને મધ્યલેાકસિદ્ધ તેથી સખ્યાતગણા છે. સમુદ્રસિદ્ધ સહુથી એછા છે, દ્વીપસિદ્ધ તેથી પણ સખ્યાતગણા અધિક છે. લવણસમુદ્રસિદ્ધ સહુથી એછા છે, કાલેાષિ સમુદ્રસિદ્ધ તેથી સ`ખ્યાતગણા અધિક છે, જમૂદ્રીસિદ્ધ સંખ્યાતગણા છે, ધાતકીખણ્ડસિદ્ધિ સખ્ય તત્રણા છે, પુષ્કરા સિદ્ધ સંખ્યાતગણા છે. (૨) કાલથી અપબહુત્વ-કાલ ત્રણ પ્રકારના છે-અવસર્પિણી ઉત્સર્પિણી અને મધ્યકાળ. પૂર્વભવની અપેક્ષા ઉત્સર્પિણીકારસિદ્ધ સહુથી એછા છે. અવસર્પિણીકાલસિદ્ધ વિશેષાધિક છે અને મધ્યમકાલસિદ્ધ સંખ્યાતગણુા છે. શ્રી તત્વાર્થ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 885 886 887 888 889 890 891 892 893 894