Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 889
________________ दीपिका-नियुक्ति टीका अ.९ सू.७ सिद्धस्वरूपनिरूपणम् ८७३ पेक्षया व्यपगत वेदः सिद्ध यतीति नारत्यल्पबहुत्वम् पूर्वभावापेक्ष्य सर्वस्तोका. नपुंसकलिङ्गसिद्धाः, स्त्रीलिङ्गसिद्धाः संख्येयगुणाः पुंल्लिङ्गसिद्धाः संख्येयगुणाः गतं लिङ्ग वेदद्वारम् ॥४॥ तीर्थतोऽल्पबहुत्वं चिन्त्यते-सर्वस्तोकास्तीर्थकर सिद्धाः तीर्थकरतीर्थे नो तीर्थकर सिद्धाः संख्येयगुणाः। तीर्थकरतीर्थसिद्धाः नपुंसकाः संख्येयगुणाः तीर्थकरतीर्यसिद्धाः स्त्रियः संख्येय गुणाः तीर्थकरतीर्थसिद्धाः पुमांसः संख्येयगुणाः गतं तीर्थतोऽल्पबहुत्वम् ।५। __ चारित्रतोऽल्पबहुत्वं चिन्त्यते तत्र प्रत्युत्पन्नभावापेक्षया नो चारित्रि नो अचारित्री सिद्धयतीति नास्त्यल्पबहुत्वम् । पूर्व भावापेक्षया- सामान्यतः सर्वस्तोकाः त्पन्न भव की अपेक्षा वेद का क्षय करके वेदहीन हुए जीव ही सिद्ध होते हैं, अतएव इस अपेक्षा से कोई अल्पबहुत्व नहीं है। पूर्वभाव की अपेक्षा से नपुंसकलिंगसिदूध सब से कम हैं, स्त्रीलिंगसिद्ध उनसे संख्यातगुणा अधिक हैं और पुलिंगसिद्ध उनसे भी संख्यातगुणा अधिक हैं। ५-तीर्थ से अल्पबहुत्व-तीर्थकरसिद्ध सष से कम हैं, तीर्थकर के तीर्थ में नो तीर्थंकरसिद्ध संख्यातगुणा अधिक हैं, अथवा द्रष्यलिंग की अपेक्षा तीर्थकर तीर्थसिद्ध नपुंसक सब से थोडे हैं, तीर्थंकर तीर्थसिद्ध स्त्रियाँ संख्यातगुणी हैं, तीर्थंकर तीर्थसिद्ध पुरुष संख्यातगुणा हैं। ६-चारित्र से अल्पबहुत्व-प्रत्युत्पन्न भाव की अपेक्षा नो चारित्री नो अचारित्री जीव ही सिद्ध होता है, अतएव कोई अल्पबहुत्व नहीं ભાવની અપેક્ષા વેદનો ક્ષય કરીને વેદહીન થયેલા જીવ જ સિદ્ધ થાય છે આથી આ અપેક્ષાથી કઈ અલ્પબદ્ધત્વ નથી. પૂર્વભવની અપેક્ષાથી નપુંસકલિંગસિદ્ધ સહુથી ઓછા છે, સ્ત્રીલિંગસિદ્ધ તેથી સંખ્યાતગણું અધિક છે અને પુલિંગસિદ્ધ તેથી પણ સંખ્યાતગણ અધિક છે. (પ) તીર્થથી અલ્પબદ્ધત્વ-તીર્થંકરસિદ્ધ સહુથી ઓછા છે, તીર્થકરના તીર્થમાં અતીર્થંકરસિદ્ધ સંખ્યાતગણ અધિક છે અથવા દ્રવ્યલિંગની અપેક્ષા તથકર તીર્થસિદ્ધ નપુંસક સહથી થોડાં છે. તીર્થકર તીર્થસિદ્ધ ચિઓ સંખ્યાતગણી છે, તીર્થકર તીર્થસિદ્ધ પુરૂષ સંખ્યાતગણુ છે. (૬) ચારિત્રથી અ૯૫બહુત્વ-પ્રત્યુત્પન ભાવની અપેક્ષાને ચારિત્રી અચારિત્રી જીવ જ સિદ્ધ થાય છે આથી કઈ અલ્પબહુત્વ નથી. પૂર્વભવની અપેક્ષાથી, त० ११० શ્રી તત્વાર્થ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 887 888 889 890 891 892 893 894