Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ०९ सू०७ सिद्यस्वरूपनिरूपणम्
उपरियवमध्यान्तरसिद्धाः, विशेषाधिकाः सर्वे विशेषाधिकाः । गतमन्तरतोऽनन्तरतमालपबहुत्वम् । १२।१३॥
संख्यातोऽल्पबहुत्वं चिन्त्यते - सर्वस्वोका अष्टोत्तरशत् सिद्धाः पचानुपूर्व्या सप्तोत्तरशत सिद्धादारभ्य यावत् पञ्चाशत् सिद्धा अनन्तगुणाः । एवमेव पश्चानुपूर्व्या एकोनपञ्चाशत्सिद्धादारभ्य यावत् पञ्चविंशति सिद्धा असंख्येयगुणाः । एवमेव पचानुपूर्व्यां चतुर्विंशति सिद्धादारभ्य यावद् एक सिद्धाः सर्वे एते संख्येयगुणाः पचानुपूर्वी हानिः प्रदर्श्यते सर्वस्वोका अनन्तगुणहानि सिद्धाः, असंख्पेगुणहानि सिद्धा अनन्तगुणाः, संख्येयगुणहानिसिद्धाः संख्ये गुणा इति । गतं संख्यातोऽल्पबहुत्वम् ॥ १४॥
८७७
११ - संख्या से अल्पबहुत्व - एक समय में एक सौ आठ सिद्ध सब से कम हैं पश्चानुपूर्वी से एक सौ सात सिद्ध से लगाकर पचास सिद्ध तक अनन्तगुणा हैं। इसी प्रकार पश्चानुपूर्वी से लेकर पच्चीस तक असंख्यातगुणा है । इसी प्रकार एक साथ चौबीस सिद्धों से लगाकर एक सिद्ध तक संख्यातगुणा हैं । अब पश्चानुपूर्वीहानि दिखाते हैंअनन्तगुण हानि सिद्ध सबसे कम हैं, असंख्येयगुणहानि सिद्धअन न्तगुणा हैं, संख्येयगुणहानि सिद्ध संख्यातगुणा हैं ।
યવમઘ્ય અન્તરસિદ્ધ સંખ્યાતગણા છે, નીચે યવમધ્ય અન્તરસિદ્ધ સખ્યાતગણા છે, ઉપયિવમય અન્તર સિદ્ધ વિશેષાધિક છે, બધાં વિશેષાધિક છે,
(૧૧) સંખ્યાથી અલ્પમહુત્વ-એક સમયમા એકસા માટે સિદ્ધ સહુથી ઓછા છે, પશ્ચાતુપૂર્વીથી એકસે સાત સિદ્ધથી લઇને પચાસ સિદ્ધ સુધી અનન્તગણુા છે. એવી જ રીતે પશ્ચાતુપૂર્વી થી લઈને પચ્ચીસ સુધી અસખ્યાતગણા છે. એવી જ રીતે એકી સાથે ચાવીસ સિદ્ધોથી લઈને એક સિદ્ધ સુધી સખ્યાતગણા છે હવે પદ્માનુી હાનિ બતાવીએ છીએ અનન્તગુણ હાનિસિદ્ધ સહુથી ઓછા છે. અસંખ્યેયગુણુદ્ધાનિ અનન્તગણુા છે, સભ્યેય ગુરુહાનિ સિદ્ધ સખ્યાતગણા છે.
શ્રી તત્વાર્થ સૂત્ર : ૨