Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थसूत्रे मूलम्-उग्गहे दुविहे, अत्थोग्गहे बंजणुग्गहे य ॥४६॥ छाया-'अवग्रहो द्विविधः अर्थावग्रहो व्यञ्जनावग्रहश्च ॥४६॥
तत्त्वार्थदीपिका-पूर्व तावत-मतिज्ञानं चतुर्विध प्रतिपादितम्, अवग्रहहा. ऽवायधारणाभेदात् । तत्र-प्रथमोपात्तमवग्रह द्वैविध्येन प्ररूपयितुमाह-'उग्गहे दुबिहे'-इत्यादि । अवग्रहः पूर्वोक्त स्वरूपो मतिज्ञानविशेषः द्विविधो भवति तद्यथा-अर्थावग्रहः व्यञ्जनाऽवग्रहश्चेति । तत्रारितावन-वस्तुरूपः द्रव्यरूपो वा चक्षुरादीन्द्रिय ग्राह्याणां ग्राह्यो गम्यो गोचरो विषय उच्यते, तथाविधस्य चक्षुरादीन्द्रियग्राहस्थार्थस्य व्यक्तस्वरूपस्याऽवग्रहो मतिज्ञानविशेषः अर्थावऽग्रह उच्यते । एवम्-व्यञ्जनमव्यक्तं शब्दरूपरसगन्धस्पर्शजातम् । तस्य खलु व्यञ्जनस्याऽरक्तशब्दादेख ग्रहो मतिज्ञान विशेषः व्यञ्जनाऽग्रह उच्यते । तथ चाां.
'उग्गहे दुविहे' इत्यादि। सूत्रार्थ-अवग्नह दो प्रकार का है-अर्थावग्रह और व्यंजनावग्रह ।४६।
तत्त्वार्थदीपिका-अवग्रह, ईहा, अवाय और धोरणा के भेद से मतिज्ञान चार प्रकार का कहा गया है। इनमें से पहले अवग्रह के दो मेदों की प्ररूपणा करते हैं
पूर्वोक्त स्वरूप वाला अवग्रह मतिज्ञान दो प्रकार का है-अर्थावग्रह और व्यंजनावग्रह । यहाँ अर्थ का आशय द्रव्य या वस्तु है। वह चक्षु आदि इन्द्रियों का प्राथ, गम्य, गोचर या विषय भी कहलाता है । चक्षु आदि इन्द्रियों द्वारा ग्राह्य व्यक्त रूप पदार्थ का अवग्रह अर्थावग्रह कहलाता है। व्यंजन अर्थात् अब्यक्त शब्द, रस, गंध और स्पर्श का जो अवग्रह होता है वह व्यंजनावग्रह कहलाता है। इस प्रकार अर्थावग्रह
'उगहे दुविहे' त्या સુત્રાર્થ—અવગ્રહ બે પ્રકાર છે અર્થાવગ્રહ અને વ્યંજનાવગ્રહ ૪૯
તત્ત્વાર્થદીપિકા -અવગ્રહ ઈહા, અવાય અને ધારણાના ભેદથી મતિજ્ઞાન ચાર પ્રકારનું કહેવામાં આવ્યું છે એ પૈકી પ્રથમ અવગ્રહના બે ભેદની પ્રરૂપણા કરીએ છીએ-પૂર્વોક્ત સ્વરૂપવાળું અવગ્રહ મતિજ્ઞાન બે પ્રકારનું છે–અર્થાવગ્રહ અને વ્યંજનાવગ્રહ. અત્રે અર્થને આશય દ્રવ્ય અગર વસતુ છે તે ચક્ષુ આદિ ઇનિદ્રાને ગ્રાહા, ગમ્ય, ગેચર અથવા વિષય પણ કહેવાય છે. ચક્ષ આદિ ઇન્દ્રિયો દ્વારા ગ્રાહા વ્યક્ત રૂપ પદાર્થને અવગ્રહ અર્થાવગ્રહ કહેવાય છે. વ્યંજન અર્થાત્ અવ્યક્ત શબ્દ, રસ, ગંધ તથા સ્પર્શને જે અવગ્રહ થાય છે તે વ્યંજનાવગ્રહ કહેવાય છે. આ રીતે વ્યંજનાવગ્રહ અને અર્થાવગ્રહમાં અવ્ય
श्री तत्वार्थ सूत्र : २