Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 857
________________ दीपिका-नियुक्ति टीका अ.स.१ मोक्षतत्वनिरूपणम् लोमः क्षीणो भवति। ततश्च-क्षीणकषायस्थाने निद्राप्रचले द्वे द्विचरम समये क्षीणे भवतः । चरमसमये-पुनश्चतुर्दशकर्मप्रकृतयः पञ्चज्ञानावरणरूपाणि चतुर्दश दर्शनावरणरूपाणि च क्षीणानि भवन्ति । अयोगिकेवलिनश्च-द्विचरमसमये पञ्चचत्वारिंशत् नामप्रकृति कर्माणि क्षीणानि भवन्ति । यथा-देवगतिः, औदा. कारिकादि शरीरपञ्चकम्, संस्थानषट्कम्, अङ्गोपाङ्गत्रयम्, संहननषट्कम्, वर्णरस-स्पर्श चतुष्कम्, मनुष्यगति देवगत्यानपूर्वो, अगुरुलघु, उपघातम्, पराघातम् उच्छवासः, प्रशस्त विहायो गतिः, अपर्याप्तकम्, स्थिरम्, अस्थिरम्, शुभम्, अशु. भम, दुर्भगम, सुस्वरम्, दुःस्वरम्, अनादेयम्, अयशः कीर्तिः, निर्माणमिति बाह्ये च द्वे सातासातारूपान्पतरवेदनीये नीचे गोत्राख्ये कर्मणि क्षीणे सति तीर्थ. कृदयोगि केवलिन श्वरमसमये द्वादश कर्मप्रकृतयः क्षीणा भवन्ति । तद्यथा-अन्यमाया का क्षय होता है । सूक्ष्मसाम्पराय गुणस्थान के चरम समय में संज्वलन लोभ का क्षय होता है । तत्पश्चात् क्षीणकषाय गुणस्थान में निद्रा और प्रचला नामक दो प्रकृतियों का विचरम समय में क्षय होता है और चरम समय में चौदह प्रकृतियों का क्षय होता है जो इस प्रकार हैं-पांच ज्ञानावरण और नौ दर्शनावरण की। अयोगकेवली विचरममें पैंतालीस नामकर्म प्रकृतियों का क्षय करते हैं, वे इस प्रकार हैंदेवाति, औदारिक आदि पांच शरीरनाम, छह संस्थान, तीन अंगोपांग, छह संहनन, वर्ण, रस, गंध, स्पर्श, मनुष्यगत्यानुपूवी, देवगत्यानपवी, अगुरुलधु, उपघात, उच्छ्वाल, प्रशस्तविहायोगति, अप्रशस्तविहायोगति, अपर्याप्त, प्रत्येक, स्थिर, अस्थिर, शुभ, अशुभ, दुर्भग, सुस्वर, दुस्वर, अनादेय, अयशः कीर्ति, और निर्माण ? साता-साता में से માયાને ક્ષય થાય છે સૂફમસામ્પરાય ગુણસ્થાનના ચરમ સમયમાં સંજવલન લોભને ક્ષય થાય છે ત્યારબાદ ક્ષીણકષાય ગુણસ્થાનમાં નિદ્રા અને પ્રચલા નામક બે પ્રકૃતિના દ્વિચરમ સમયમાં ક્ષય થાય છે અને ચરમ સમયમાં ચૌદ પ્રકૃતિએને ક્ષય થાય છે જે આ પ્રમાણે છે પાંચ જ્ઞાનાવરણ અને ન દર્શનાવરણની અગકેવળી દ્વિચરમસમયમાં પીસ્તાળીશ નામે પ્રકૃતિઓનો ક્ષય કરે છે તે આ પ્રમાણે છે દેવગતિ, ઔદરિક આદિ પાંચ શરીરનામ છે સંસ્થાન ત્રણ અંગોપાંગ, છ સંહનન. વર્ણ, રસ, ગંધ, સ્પર્શ, મનુષ્યગત્યનું પૂવ, અગુરુલઘુ, ઉપઘાત, પરાઘાત, ઉચ્છવાસ, પ્રશરતવિહાગતિ, અપ્રશરત वसायगति, अपर्याप्त, प्रत्ये, स्थिर, अस्थि२. शुभ, अशुभ, दुग, सुस्१२ દુસ્વર, અનાદેય, અયશકીતિ અને નિર્માણ સાતા અસાતામાંથી કેઇ એક त० १०६ શ્રી તત્વાર્થ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894