Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 866
________________ तत्त्वार्यस्खे तस्या अप्युपरि चतुषक्रोशात्मकं योजनमेकं यावद लोकः, तत्र चतुर्षु कोशेषु क्रोशत्रयं हिचा चतुर्थस्य क्रोशस्योपरितमः षष्ठोभागः त्रयस्त्रिंशदुत्तरधनुः शतत्रयममितो द्वात्रिंशद् अंगुलाधिकः, एतावत्परिमितं क्षेत्र लोकान्तशब्देन गृह्यते तत्र लोकान्ते गत्वा मुक्तात्मा सिद्धो भूत्वा तिष्ठतीति ॥३॥ मूलम्-ण तओ परं धम्मत्थिकायाऽभावा ॥४॥ छाया-न ततः परं धर्मास्तिकायाऽभावात् ॥४॥ तत्त्वार्थदीपिका-पूर्व तावद् मोक्षानन्तरं मुक्तात्मा ऊर्च लोकान्तं यावद् गच्छतीत्युक्तं, यदि मुक्तात्मन ऊर्ध्वगमनं भवति तदा को नियमः यद लोकान्त पर्यन्तमेव गच्छतीति, गच्छतु स तदग्रेऽपि का बाधा तत्र ? गति निवारकस्या ग्भार नामक पृथ्वी है । वह हिम के समान धवल और ऊर्ध्वमुख छत्र के आकार की है । उसके भी ऊपर एक योजन अर्थात् चार कोस तक लोक है । इन चार कोसों में से तीन कोस छोडकर चौथे कोस का छठा भाग तीन सौ तेतीस धनुष और बत्तीस अंगुल प्रमित क्षेत्र लोकान्त शब्द से ग्रहण किया जाता है। उस लोकान्त में जाकर मुक्तात्मा अर्थात् सिद्ध अवस्थित हो जाते हैं ।।३। 'ण तओ परं धम्मस्थिकायाऽभावा' सूत्रार्थ--'लोकान्त से आगे मुक्तात्मा नहीं जाते, क्योंकि यहां धर्मास्तिकाय का अभाव है ॥४॥ तत्त्वार्थदीपिका-पहले बतलाया गया है कि मुक्त होने के अनन्तर मुक्तात्मा ऊपर लोकान्त तक गमन करते है। किन्तु प्रश्न उपस्थित होता है कि अगर मुक्तात्मा का ऊर्ध्वगमन होता है तो लोकान्त બરફના જેવી વેત તેમજ ઉર્વમુખ છત્રના આકારની છે. તેની પણ ઉપર એક જન અર્થાત્ ચાર ગાઉ સુધી લેક છે. આ ચાર ગાઉમાંથી ત્રણ ગાઉ છેડીને ચેથા ગાઉનો છઠો ભાગ ત્રણસેતેંત્રીશ ધનુષ્ય અને બત્રીશ આંગળી પ્રમિત ક્ષેત્ર લેકાન્ત શબ્દથી ગ્રહણ કરવામાં આવે છે. તે લોકાન્તમાં જઈને મુકતામા અર્થાત સિદ્ધ અવસ્થિત થઈ જાય છે ૩ ! 'न तओं पर धम्मत्थिकायाऽभावा' સૂત્રાર્થ– કાન્તથી આગળ મુકતાત્મા જતા નથી કારણકે ત્યાં ધર્મા સ્તિકાયને અભાવ છે કે ૪ | તત્વાર્થદીપિકા–પહેલા બતાવવામાં આવ્યું કે મુકત થઈ ગયા બાદ મુક્તાત્મા ઉપર લેકાન્ત સુધી ગમન કરે છે, પરંતુ પ્રશ્ન ઉપસ્થિત થાય છે શ્રી તત્વાર્થ સૂત્ર ૨

Loading...

Page Navigation
1 ... 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894