Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 864
________________ तत्त्वार्थसूत्रे केरलदर्शनं क्षायिक सिद्धत्वञ्च संभवति । एतच्चतुष्टयाऽतिरिक्तं क्षायिकत्वमपि मुक्तात्मनि न संभवति क्षायिकसम्यक्त्वादि चतुष्कस्य तु-क्षायिकत्वेन नित्यत्वात् मुक्तस्यापि भवत्येवेति भावः । किन्तु परिणामिके भावे खलु केवलं सेत्स्यल्लक्षणं भव्यत्वमेव पारिणामिकमावो मुक्तात्मनि न भवति, तदतिरिक्ता पारिणामिकाः मावास्तु-ज्ञानदर्शनोपयोग-अस्तित्वगुणवत्वाऽनादित्वाऽसंख्येय प्रदेशवत्व-नित्यत्व द्रव्यत्वादयो मोक्षावस्थायापि आत्मनि भवन्त्येवेतिमावः । एक्श्च-मोक्षावस्थाया मौपशमिक औदायक भावानां सर्वथा पविशटनं मपतिआत्मपदेशेभ्यः। एवं-केदलसम्यक्त्वलक्षण क्षायिकसम्यक्त्व-क्षायिककेवलज्ञान क्षायिक केवलदर्शन-क्षायिक सिद्धत्वातिरिक्तक्षायिकमावानामपि परिशटनं भवति । क्षायिकसम्यक्त्वादीनां चतुर्णा क्षायिक भावानान्तु-नित्यत्वात् मोक्षावस्थायामात्मपदेशेभ्यः परिशटनं न भवति । परिणामिकभावेतु-केवलं सेत्स्य ल्लक्षणभव्यत्वरूप एव पारिणामिकमावो मुक्तात्मनि परिशटति, सदतिरिक्ताः पुननिदर्शनोपयोगादयः पारिणामिकमावा नात्मप्रदेशेभ्यः परिशटन्ति न क्षीयन्ते, आत्मनस्तथाविधपरिणामस्वभावात् । उक्तञ्चाऽनुयोगद्वारे पण्णामाऽधिकारे १२६ मुत्रो खीणमोहे केवल सम्मतं, केवलणाणी, केवलदसणीसिद्ध' इति, क्षीणमोहः केवलसम्यक्त्वः, केवलज्ञानी, केवलदर्शनीसिद्धः' इति प्रज्ञापनादर्शन, क्षायिक सिद्धत्व के अतिरिक्त अन्य क्षायिक भावों का भी अभाव हो जाता है। मगर क्षायिक सम्यक्त्व आदि चार क्षाधिक भाव नित्य होने के कारण मोक्षावस्था में आत्मप्रदेशों से पृथक् नहीं होते। पारिणामिक भावो में से भव्यत्व नामक पारिणामिक मुक्तात्मा में नहीं रहता, उसके अतिरिक्त अन्य अस्तित्व आदि पारिणामिक भाव बने रहते हैं क्यों कि आत्मा का वैसा ही परिणाम स्वभाव है। अनुयोग द्वार में षट् नामों के अधिकार में कहा है-'क्षीणमोह, केवलसम्यक्त्वी, केवलज्ञानी, केवलदर्शनो और सिद्ध होते हैं । प्रज्ञापना થઈ જાય છે. એવી જ રીતે ક્ષાયિકસમ્યકત્વ, ક્ષાયિકકેવળજ્ઞાન, ક્ષાયિકકેવળદર્શન સાયિક સિદ્ધવ સિવાય અન્ય ક્ષાવિકભાવેનો પણ અભાવ થઈ જાય છે પરંતુ ક્ષાયિકસમ્યકત્વ આદિ ચાર ક્ષાયિકભ વે નિત્ય હોવાના કારણે મોક્ષાવસ્થામાં આત્મપ્રદેશથી પૃથફ થતાં નથી. પરિણામિકભાવમાંથી ભવ્યત્વ નામક પારિણામિક મુક્તાત્મામાં રહેતો નથી એ સિવાય અન્ય અસ્તિત્વ આદિ પરિણામિક ભાવ કાયમ રહે છે કારણ કે આત્માને એ જ પરિણામસ્વભાવ છે. અનુગદ્વાર માં ષટુ નામનાં અધિકારમાં કહ્યું છે ક્ષીણમેહ કેવળ સમ્યકવી, કેવળજ્ઞાની, કેવળદર્શની અને સિદ્ધ હોય છે, શ્રી તત્વાર્થ સૂત્ર ૨

Loading...

Page Navigation
1 ... 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894