Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थसूत्रे मूलम्-खेत्त १ काल २ गइ ३ वेय ४ तित्थ ५ लिंग ६ चारित्त ७ बुद्ध ८ नाणा ९ ऽवगहणु १० कोसं ११ तरा १२ णुसमय १३ संख १४ ऽपबहुत्तओ १५ सज्झा ॥७॥
छाया-क्षेत्र १ काल २ गति ३ वेद ४ तीर्थ ५ लिङ्ग ६ चारित्र ७ बुद्ध८ ज्ञाना ९ ऽनगाहनो १० त्कर्षा ११न्तरा १२ नुसमय १३ संख्या १४ ऽल्पबहुस्वतः १५ साध्याः॥७। __तत्वार्थदीपिका-पूर्व तावत् सर्वकर्मक्षयरूपे मोक्षे सति सिद्धो भवतीति सिद्धस्वरूपं पञ्चदशमिरै निरूपयितुमाह- खेत्तकाल' इत्यादि । ___ अत्र सिद्धाः साध्याः अमुगमनीयाः । कथम् ? क्षेत्रादि पञ्चदशमिारैः। अत्र सिद्धानां स्वरूपज्ञाने क्षेत्रादीनि ९श्चदश द्वाराणि सन्ति, एतै द्वारैः सिद्ध. 'खेत्त १ काल २ गई' इत्यादि ।
सूत्रार्थ-सिद्ध जीष इन पन्द्रह द्वारों से चिन्तनीय या प्ररूपणीय हैं-(१) क्षेत्र (२) काल (३) गति (४) वेद (५) तीर्थ (६) लिंग (७) चारित्र (८) बुद्ध (९) ज्ञान (१०) अवगाहना (११ उत्कर्ष (१२) अन्तर (१३) अनुसमय (१४) संख्या और (१५) अल्पचहत्व ॥७॥
तत्वार्थदीपिका-पहले कहा गया है कि जीव कमों का क्षय होने पर सिद्ध होता है, अतएव यहां पन्द्रह द्वारों से सिद्ध के स्वरूप को निरूपण किया जाता है
सिद्ध पन्द्रह द्वारों से समझने योग्य हैं । तात्पर्य यह है कि सिदघों के स्वरूप को समझने के लिए पन्द्रह द्वार हैं, उनसे उनके
'खेत्त१ काल२ गई३' या !
સત્રાર્થ-સિદ્ધજીવ આ પંદર કારોથી ચિન્તનય અથવા પ્રરૂપણય છે (१) क्षेत्र (२) १७ (3) गति (४) वह (५) तीथ (6) 1 (७) यात्रि (८) मुद्ध (6) ज्ञान (१०) माना (११) Gष (१२) मन्त२ (१3) અનુસમય (૧૪) સંખ્યા અને (૧૫) અલપબહુત છે ૭ છે
તત્ત્વાર્થદીપિકા–પહેલાં કહેવામાં આવ્યું કે જીવ સમસ્ત કમેને ક્ષય થયા બાદ સિદ્ધ થાય છે. આથી અહીં પંદર દ્વારેથી સિદ્ધના સ્વરૂપનું નિરૂપણ કરવામાં આવે છે.
સિદ્ધ પંદર દ્વારેથી સમજવા યોગ્ય છે. તાત્પર્ય એ છે કે સિદ્ધોના સ્વરૂપને સમજવા માટે પંદર દ્વાર છે તેનાથી તેમના કવરૂપને વિચાર કરે
શ્રી તત્વાર્થ સૂત્રઃ ૨