Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 877
________________ दीपिका-निर्युक्ति टीका अ. ९ सू.७ सिद्धस्वरूपनिरूपणम् ८६१ स्वामिनस्तु दुष्षमबार पर्यन्त भागे जन्म, एकोननवति पक्षेषु शेषेषु सिद्धि, गमनमिति । इति द्वितीयं कालद्वारम् ||२|| तमाश्रित्य कस्यां गतौ सिद्धयन्ति । अत्र नयद्वयम् - अनन्तरनयः पाश्चास्कृतनयश्चेति, तत्र अनन्वरनयमिति प्रत्युत्पन्नमत्रमधिकृत्य मनुष्यगतावेव सिदू - ध्यन्ति नान्यस्यां गतौ । पश्चात्कृतनयमिति पाश्चात्यमनन्तरं भवमधिकृत्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिद्धयन्ति । तत्रायं विवेकः- नरकगतिमाश्रित्य चतसृभ्य आद्याभ्यो नरकपृथिवीभ्य आगताः सिद्धयन्ति । तिर्यग्गतिमाश्रित्य पृथिव्य वनस्पति पञ्चेन्द्रियतिर्यग्गतिभ्य आगताः सिद्धयन्ति । मनुष्यगतिमाश्रित्य स्त्रीभ्यः पुरुषेभ्यो वा समागताः सिद्ध्यन्ति ३ देवगति मश्रित्य चतुर्थी देवनिकायेभ्य आगताः सिद्धयन्ति ४ । तीर्थ कराः पुनर्देवगतेर्नरक गतेदुष्षम सुषम नामक आरे के अन्तिम भाग में हुआ ८९ पक्ष शेष रहने पर मोक्षगमन हुआ । (३) गतिद्वार - गति की अपेक्षा एक गति में सिद्ध होते हैं। इस विषय में दो नय हैं - अनन्तर नव और पश्चात्कृत नय । अनन्तर नय अर्थात् वर्त्तमान भव की अपेक्षा से मनुष्यगति में ही सिद्धि प्राप्त होती है, किसी अन्य गति में नहीं । पश्चास्कृत नय अर्थात् वर्त्तमान भय से पहले के भव के अपेक्षा से, सामान्य रूप से चारों ही गतियों से आये जीव सिद्ध होते हैं। इसमें विशेषता यह है- नरकगति की अपेक्षा प्रारंभ की चार पृथिवियों से आये जीव सिद्ध हो सकते हैं। तिर्यच गति की अपेक्षा पृथ्वी, जल वनस्पति और पंचेन्द्रिय तिर्यंचों से आये जीव सिद्ध होते हैं । देवगति की अपेक्षा चारों निकायों से आये સુષમ નામક આરાના અન્તિમ ભાગમાં થયા. ૮૯ પખવાડી શેષ રહ્યા त्यारे भे,क्षणभन थयु. (૩) ગતિદ્વાર—ગતિની અપેક્ષા એક ગતિમાં સિદ્ધ થાય છે આ વિષયમાં એ નય છે—અનન્તરનય અને પશ્ચાદ્ભુતનય અનન્તરનય અર્થાત્ વત માન ભવની અપેક્ષાથી મનુષ્યગતિમાં જ સિદ્ધિ પ્રાપ્ત થાય છે, કાઇ અન્ય ગતિમાં નહી પશ્ચાત્કૃતનય અર્થાત્ વર્તમાન ભત્રના પહેલાના ભવની અપેક્ષાથી, સામાન્ય રૂપથી ચારેય ગતિએમાંથી આવેલા જીત્ર સિદ્ધ થાય છે. ખામાં વિશેષતા આ છે નરકગતિની અપેક્ષા પ્રારંભની ચાર પૃથ્વી એથી આવેલા જીવ સિદ્ધ થઈ શકે છે. તિય ચગતિની અપેક્ષા પૃથ્વી, જળ વનસ્પતિની અને ૫'ચે. ન્દ્રિય તિગ ચેાથી આવેલા જીવ સિદ્ધ થાય છે. તીર્થંકર દેવગતિ અથવા શ્રી તત્વાર્થ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894