Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.९ स.३ मुक्तात्मनो गतिनिरूपणम् याश्चः १८=१९पदे चोक्तम्-'नोभवसिद्धिए, नो अभवसिद्धिए, सिद्धासम्मदिट्ठी' इति, नो भवसिद्धिकः, नो अभवसिद्धिका, सिद्धासम्यग्दृष्टयः, इति ॥२॥
मूलम्-तओ पच्छा उड्ढे गच्छइ जाव लोगंतं ॥३॥ छाया-ततः पश्चात् जय गच्छति यावद् लोकान्तम् ॥३॥
तत्त्वार्थदीपिका-पूर्व तावद् सकलकर्मक्षयरूपो मोक्षः प्रतिपादितः, सच मुक्तः सन् किं तत्रैवावतिष्ठते उतान्यत्र कुत्रचिद् गच्छतोत्याह-'तओ पच्छा' इत्यादि । ततः पश्चात् सर्वकर्मक्षयानन्तरम् औपशमिकाघमावानन्तरं च स मुक्तात्मा उर्धमेव गच्छति । कियत्पर्यन्तं गच्छति १ इत्याह-यावद् लोकान्तम् लोकस्य अन्त: मस्तकः, तत्पर्यन्तं गच्छति । लोकस्तावत् पश्चास्तिकाय समु. दायात्मकः तोषत्पाग्मारा पृथिवी हिमशकलधवला उत्तानकाछत्राकृतिते । सूत्र में १८-१९वें पद में भी कहा है-'मुक्तारमा न भव्य कहलाते हैं, न अभव्य हैं, वे सिद्ध हैं, सम्यग्दृष्टि हैं ' ॥२॥
'तओ पच्छा उड्डे' इत्यादि ।
सूत्रार्थ-मुक्त होने के पश्चात् आत्मा लोक के अन्त तक ऊर्ध्वगमन करता है ॥३॥
तत्वार्थदीपिका--पहले प्रतिपादन किया गया है कि समस्त कर्मों का क्षय होना मोक्ष कहलाता है, मगर मुक्त होकर आत्मा वहीं रह जाता है या अन्यत्र कहाँ जाता है, इस प्रश्न का समाधान करते हैं:
समस्त कर्मों का क्षय होने के पश्चात् मुक्तात्मा ऊपर गमन करता है। कहां तक जाता है ? सो कहते हैं-लोक के अन्त तक अग्रभाग तक जाता है। पंचास्तिकायात्मक इस लोक के अग्रभाग में ईषत्प्रा.
1 પ્રજ્ઞાપના સૂત્રમાં ૧૮-૧૯માં પદમાં કહ્યું છે-મુકતાત્મા ન તે ભવ્ય કહેવાતા, નથી અભવ્ય, તેઓ સિદ્ધ છે, સમ્યકદષ્ટિ છે ૨
'तो पन्छा उड्ढ' याle સત્રાર્થ-મુક્ત થયા બાદ આત્મા લેકના અન્ન સુધી ઉર્વગમન કરે છે તે ૩ છે
તત્વાર્થદીપિકા-પહેલા પ્રતિપાદન કરવામાં આવ્યું કે સમસ્ત કને ક્ષય થ મેક્ષ કહેવાય છે, પરંતુ મુક્ત થઈને આત્મા ત્યાં જ રહી જાય છે અથવા બીજે કયાંય જાય છે એ પ્રશ્નનું સમાધાન કરીએ છીએ
સમસ્ત કર્મોને ક્ષય થવા બાદ મુક્તાત્મા ઉપર ગમન કરે છે. તે કયાં સુધી જાય છે ? તે કહે છે-લોકના અન્ત સુધી અગ્રભાગ સુધી જાય છે. પંચાસ્તિકાયામક આ લેકના અગ્રભાગમાં ઈષ~ાભારા નામક પૃથ્વી છે. તે
त० १०७
श्री तत्वार्थ सूत्र : २