Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 861
________________ दीपिका-नियुक्ति टीका अ.९ सू.२ मोक्षावस्थायां भावकर्मक्षयः ८७५ 'केवल सम्मत्त' इत्यादि । केवल सम्यक्त्व ज्ञानदर्शनसिद्धस्वं वर्जथित्वा दर्शन सप्तकक्षयात् क्षायिकं केवल सम्यक्त्वम्, समस्त ज्ञानावरण क्षयात् क्षायिकं केवलज्ञानम्, सकलदर्शनावरण क्षयात् क्षायिकं केवलदर्शनम्, समस्त कर्मक्षयात् क्षायिक सिद्धत्वञ्च विहाय तदतिरिक्ता औपशमिकादयः औपशमिकः आदिना - क्षायिकः क्षायोपशमिकः औदयिकच भात्रा गृह्यन्ते, तथाचौ - पशमिकस्य केवल सम्यक्त्वादि चतुष्टय भिन्नस्य क्षायिकस्य, क्षायोपशमिकस्य - औदयिकस्य, सेत्स्यल्लक्षण भव्यत्व रूपस्य पारिणामिकस्य च भावस्य क्षयश्च - आत्ममदेशेभ्यः पृथग्मवनलक्षणं-परिशटनं च मोक्षावस्थायां भवतीति भावः । एवञ्च मुक्तात्मनि औपशमिक क्षायोपशमिकौदयिका भावाः सर्वथैव न भवन्ति । किन्तु क्षायिके भावे केवल सम्यक्त्वलक्षणं क्षायिक सम्यक्त्वम् ~ १ क्षायिक केवलज्ञानम् २ क्षायिक केवलदर्शनम् ३ क्षार्थिक सिद्धत्वञ्च सम्भवति । एतच्चतुष्टयातिरिक्तः क्षायिको भावो न सम्भ ति एवम् पारिणामिके भावेतु- सेत्स्यल्लक्षण भव्यत्वमेव केवलं परिणामिकं मिक आदि भावों का तथा भव्यत्व भाव का भी क्षय हो जाता है दर्शनमोह की सात प्रकृतियों के क्षय से क्षायिक सम्यक्त्व होता है, सम्पूर्ण ज्ञानावरण के क्षप से क्षायिक केवलज्ञान होता है, दर्शनावरण कर्म के क्षय से क्षायिक केवलदर्शन होता है, सकल कर्मों के क्षय से क्षायिक सिद्धस्य उत्पन्न होता है। इन भावों के सिवाय जो औपशमिक, क्षायोपशमिक और औदयिक भाव हैं उनका क्षय हो जाता है। भव्यस्व नामक पारिणामिक भाव भी क्षीण हो जाता है। इस प्रकार मुक्तामा में औपशमिक, क्षायोपशमिक और औदयिक भाव सर्वथा ही नहीं होते । क्षायिक भावों में से क्षायिकसम्यक्त्व, क्षायिक केवलज्ञान, क्षायिक केवलदर्शन, क्षायिक सिद्धश्व विद्यमान रहते हैं। इन चार के सिवाय अन्य कोई क्षायिक भाव नहीं रहता । पारिणामिक भावों में ભાવાના તથા ભવ્યત્વના પણ ક્ષય થઈ જાય છે. દર્શન માહનીય સાત પ્રકૃતિએના ક્ષયથી સાયિક સમ્યકત્વ થાય છે. સમ્પૂર્ણુ જ્ઞાનાવરણુના ક્ષયથી ક્ષાષિક કેવળ જ્ઞાન થાય છે, દનાવરણકમના ક્ષયથી શ્રાયિક કેવળદન થાય છે. સમસ્ત કર્મના ક્ષયથી જ્ઞાયિક સિદ્ધવ ઉત્પન્ન થાય છે. આ ભાવાના સિવાય જે ઔપમિક, ક્ષાયે પશમિક અને ઔયિક ભાવ છે તેમના ક્ષય થઈ જાય છે ભવ્ય નામક પારિણામિક ભાવ પણ ક્ષીણ થઇ જાય છે. આ રીતે મુકતાત્મામાં ઔપમિક ક્ષાયૈાપશમિક અને ઔયિક ભાવ સર્વથા જ હાતા નથી. ક્ષાયિક ભાવામાંથી ક્ષાયિકસમ્યકત્વ, ક્ષાયિક કેવળજ્ઞાન, ક્ષાયિક કેવળદશન' ક્ષાયિક સિદ્ધત્વ વિદ્યમાન રહે છે આ ચાર સિવાય અન્ય કાઈ ક્ષાયિક્રભાવ રહેતા નથી. પારિણામિક ભાવામાં ભવ્યત્વ જેના કારણે સિદ્ધિ પ્રાપ્ત કરવાની ચા બ્ર્યતા સાંપડે શ્રી તત્વાર્થ સૂત્ર : ૨

Loading...

Page Navigation
1 ... 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894