Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 805
________________ दीपिका-नियुक्ति टीका अ.८ सू.१७ श्रुतज्ञानस्य द्वैविध्वम् ७८९ मतिज्ञानं श्रुतज्ञानपूर्वकम् । उक्तश्च नन्दिसूत्रे २४ सूत्रे-'मइपुव्वं जेण सुयं न मई सुयपुविधया-" इनि मतिपूी येन श्रुतम्-न मतिः श्रुतपूर्विका, इति-। तत्राऽङ्गमविष्ट खलु श्रुवज्ञान द्वादशविधं भवति तद्यथा-आचाराङ्गम् १ सूत्रकृताङ्गम्२ स्थानागम्३ समवायाङ्गम्४ व्याख्यामज्ञप्ति: ५ ज्ञातधर्मकथा६ उपासकदशाङ्गम् अन्तकृद्दशाङ्गम्८ अनुत्तरोपपातिकदशाङ्गम्९ प्रश्नव्याकरणम् १० विपाकसूत्राङ्गम् ११ दृष्टिपातश्च १२ अङ्गबाह्यश्च प्रथमं तावत् द्विविधं भवति' आवश्यकम् १ आवश्यकव्यतिरिक्तश्च २ तत्राऽऽवश्यकं षविधम् चतुर्विंशतिस्तवः, वन्दनम्, पतिक्रमणम्, कायोत्सर्गः प्रत्याख्यानञ्चति ? आवश्यक व्यतिरिक्त द्विविधम्, कालिकम्-उत्कालिकञ्चेति । तत्र-कालिकम्-अनेकविधम् तद्यथा श्रुतज्ञान मलिज्ञानपूर्वक होता है, मतिज्ञान श्रुतज्ञानपूर्वक नहीं होता। नन्दीसूत्र के २४ वें मूत्र में कहा है- श्रुतज्ञान मतिज्ञानपूर्वक होता है, मगर मतिज्ञान ज्ञानपूर्वक नहीं होता। ___अंगप्रविष्ट श्रुतज्ञान चारह प्रकार का है-आचारांग, सूत्रकृतांग, स्थानांग, समवायांग, व्याख्याप्रज्ञप्ति, ज्ञातधर्मकथा, उपासकदशांग, अनुत्तरोपपातिकदशांग, प्रश्नव्याकरण, विपाकश्रुतांग और दृष्टिवाद या दृष्टिपात। अंगबाह्य दो प्रकार का है-आवश्यक और आवश्यक व्यतिरिक्त । आवश्यक के छह भेद है-(१) सामायिक (२) चतुर्विशतिस्तव (३) वन्दनक (४) प्रतिक्रमण (५) कायोत्सर्ग और (६) प्रत्याख्यान। आवश्यक व्यतिरिक्त दो प्रकार का है-कालिक और उत्कालिक। कालिक શ્રતજ્ઞાન મતિજ્ઞાનપૂર્વક થાય છે મતિજ્ઞાન શ્રુતજ્ઞાનપૂર્વક થતું નથી નન્દી સૂત્રના ૨૪માં સૂત્રમાં કહ્યું છે શ્રુતજ્ઞાન મતિજ્ઞાનપૂર્વક થાય છે, પરંતુ મતિજ્ઞાન શ્રત પૂર્વક થતુ નથી. भविष्ट श्रुतज्ञा मार ७२नुछे-माया, सूत्रता, स्थान, સમવાયાંગ, વ્યાખ્યાપ્રજ્ઞપ્તિ, જ્ઞાતાધ કથાગ, ઉપાસકદશાંગ, અનુત્તરાયપાતિક દશાંગ, પ્રૌવ્યાકરણ, વિપાકતાંગ, અને દૃષ્ટિવાદ અગર દષ્ટિપાત. અંગબાહા બે પ્રકારનું છે. આવશ્યક અને આવશ્યકતિરિકત. આવશ્યકના છે ले छ-(१) सामायि(२) यतुविशतिरत4 (3) । (४) प्रतिभर (५) કાયોત્સર્ગ અને (૬) પ્રત્યાખ્યાન. આવશ્યકતિરિકત બે પ્રકારના છે-કાલિક અને ઉકાલિક તેમાં કાલિક અનેક પ્રકારના છે જેમકે-ઉત્તરાધ્યયન દશા કપ શ્રી તત્વાર્થ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894