Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 833
________________ दीपिका-नियुक्ति टीका अ.८.५२ मनःपर्यवशानस्य वैशिष्टयनिरूपणम् ८१७ पज्जवनाणे तदनंतभागे' इति मनापर्यज्ञानम्-पूर्वोक्तस्वरूपं तदनन्तमागे तस्याऽवधिज्ञानविषयीभूतस्य रूपि पुद्गलद्रव्यस्याऽपेक्षयाऽनन्ते-सूक्ष्मे भागे भवति । तथा च-यद् द्रव्यम् अवधिज्ञान विषयी करोति तस्यापि अनन्तमागमेक सुक्ष्मपदार्थ मनःपर्यवज्ञानं विषयी करोति । तथा चाऽवधिज्ञान विषयाऽ. पेक्षया मनःपर्यवज्ञानस्याऽत्यन्तमूक्ष्मपदार्थविषयकत्वात् अवधिज्ञानापेक्षया तस्य वैशिष्टयं वर्तते इति भावः। तथा च यानि रूपिपुद्गलद्रव्याणि अवधिज्ञानी जानाति तेषामवधिज्ञानविषयी कृत रूपि पुद्गलद्रव्याणा मनन्तभागे एकस्मिन् मनापर्यवज्ञानस्य वृत्तिभवति एवञ्च अवधिज्ञानविषयस्य सर्वरूपि पुद्गलद्रव्यस्या नन्तभागमेकं मनःपर्यवज्ञानी जानाति । अतएबाऽवधिज्ञानापेक्षया मनःपर्यवज्ञानवैशिष्टय मुत्कृष्टश्वञ्च बर्तते इत्यबसेयम् । अरधिज्ञानमविरतसम्यग्दृष्टेरपि भवति मनःपर्यवज्ञानन्तु-संयतस्थाप्रम तस्य, ऋद्धि प्राप्तस्यैव भवतीति विशेषः॥५२॥ तत्वार्थनियुक्तिः-पूर्व सूत्रोक्तावधिज्ञानमपेक्ष्य मनःपर्यवज्ञानस्य सूक्ष्मपदार्थ विषयकत्वाद् अवधिज्ञानमपेक्ष्य मनः पर्यवज्ञानस्योत्कृष्टत्वं प्रतिपादयितुमाह___ मनापर्यवज्ञान, अवधिज्ञान के विषयभूत रूपी पुद्गल द्रव्य के अन न्तवें भाग को जानता है। अतः अवधिज्ञान जिस द्रव्य को विषय करता है, उसके अनन्तवें भाग को मन,पर्ययज्ञान विषय करता है। इस कारण अवधिज्ञान की अपेक्षा मनःपर्यवज्ञान अत्यन्त सक्षम पदार्थ को जानने के कारण उसकी अपेक्षा विशिष्ट है। अवधिज्ञान अविरत सम्यग्दृष्टि को भी प्राप्त होता है किन्तु मनःपर्यवज्ञान अप्रमत्तसंयत और ऋद्धि प्राप्त को ही होता है। यह भी उसकी विशेषता है ॥५२॥ तस्वार्थनियुक्ति-पूर्वसूत्रोक्त अवधिज्ञान, मनःपर्यवज्ञान की अपेक्षा सूक्ष्म पदार्थ में प्रवृत्त होने के कारण विशिष्ट हैं, अतएव उसकी उस्कृ. ष्टता का प्रतिपादन करते हैं મન:પર્યવજ્ઞાન અવધિજ્ઞાનના વિષયભૂત રૂપી પુદગલ દ્રવ્યના અનન્તમાં ભાગને જાણે છે અર્થાત અવધિજ્ઞાન જે દ્રવ્યને વિષય બનાવે છે, તેના અનન્તમાં ભાગને મન:પર્યવજ્ઞાન વિષય બનાવે છે. આ કારણે અવધિજ્ઞાનની અપેક્ષા મન પર્યાવજ્ઞાન અત્યન્ત ભૂમિ પદ ર્થને જાણવાના કારણે તેની અપેક્ષા વિશિષ્ટ છે. અવધિજ્ઞાન અવિરત સમ્યકટિને પણ પ્રાપ્ત થાય છે પરંતુ મન:પર્યવ જ્ઞાન અપ્રમત્ત સંયત અને ઋદ્ધિપ્રાપ્તને જ થાય છે એ પણ એની વિશેષતા છે. | પર છે તત્વાર્થનિર્યુક્તિ--પૂર્વસૂત્રોક્ત અવધિજ્ઞાન મન:પર્યવજ્ઞાનની અપેક્ષા સૂકમ પદાર્થોમાં પ્રવૃત્ત થવાના કારણે વિશિષ્ટ છે. આથી તેની ઉત્કૃષ્ટતાન પ્રતિપાદન કરીએ છીએ त० १०३ શ્રી તત્વાર્થ સૂત્રઃ ૨

Loading...

Page Navigation
1 ... 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894