Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 846
________________ ८३० तत्त्वार्यसूत्रे युगपत् मत्यादि मनःपर्यवज्ञान पर्यन्तं सम्भवति । किन्तु-न कदाचिदपि ज्ञानपञ्चक युगपत्सम्भवति, केवलज्ञानऽकालेऽन्येषां मत्यादि ज्ञानानामसभावात् । अतएव ज्ञानान्तरा सम्बद्धत्वेनाऽसहायत्वात् तस्य केवलत्वव्यवहारो भवति ॥ उक्तश्नाऽनुयोगद्वारे दर्शनगुणप्रमाणप्रकरणे १४४ सूत्रे-'केवलदंसणं केवलदंसणिस्स सम्वदन्वेसुय-सव्वपज्जवेप्सु य'-इति, केवलदर्शनं केवलदर्शनिनः सर्वद्रव्येषु च-सर्वपर्यायेषु च इति । नन्दिमत्रे २२ सूत्रेचोक्तम्-'तं समासओ चउन्विहं पण्णसं, तं जहा-दवओ, खित्तमो काल भो, भावो, तत्थ दव्योणं केवलनाणी सच व्वाई जाणइ पासइ, खित्तमोणं केवल नाणी सव्वं खित्त जाणइ पासइ, काल भोर्ण केबलनाणी सव्वं कालं जाणइ पासइ, भावओणं केवलनाणी सत्वे भावे जाणइ पासह, अहसव्व दवपरिणाम भाव विष्णत्ति कारणमर्णतं, सासयमापडिवाई एगविह केवलं नाणं' इति । तत् समासन श्चतुर्विधम् प्रज्ञप्तम्, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतः तत्र-द्रव्यतः खलु केवलज्ञानी सवेद्रव्याणि जानाति पश्यति, क्षेत्रतः खलु केवलहैं और किसी आत्मा में चारों भी पाये जा सकते हैं। मगर एक साथ पाँचो ज्ञानो का होना संभव नहीं है । केवलज्ञान के सद्भाव में मति आदि चार ज्ञानो का सदभाव नहीं होता। अतएव दूसरे ज्ञानों के साथ सम्बद्ध न होने से, असहाय होने के कारण वह केवलज्ञान कहलाता है। अनुयोगद्वार सूत्र में दर्शनगुणप्रमाण के प्रकरण में, सूत्र १४४ में कहा है-'केवलदर्शन-केवलदर्शनी का सर्व द्रव्यो में और सर्वपर्यायो-' नन्दिसूत्र के २२वें सूत्र में भी कहा है-'वह-केवलज्ञान संक्षेप से चार प्रकार का कहा गया है-द्रव्य से, क्षेत्र से, काल से और भाव से। द्रव्य से केवलज्ञानी सब द्रब्यो को जानता-देखता है, क्षेत्र से केवलज्ञानी આત્મામાં ચારે પણ જોવા મળે છે પરંતુ એકી સાથે પાંચ જ્ઞાનોનું હોવું સંભવિત નથી. કેવળજ્ઞાનના સદ્દભાવમાં મતિ આદિ ચાર જ્ઞાનેને સદુલાવ હોતું નથી. આથી બીજા જ્ઞાનની સાથે સમ્બદ્ધ ન હોવાથી અસહાય હેવાના કારણ તે કેવળ જ્ઞાન કહેવાય છે. અનુગદ્વાર સૂત્રના દર્શનગુણ પ્રમાણના પ્રકરણના સૂત્ર ૧૪૪માં કહ્યું છે કેવલદર્શન કેવલદર્શનીના સર્વદ્રવ્યમાં અને સર્વપર્યાયમાં નદીસૂત્રના ૨૨માં સૂવમાં પણ કહ્યું છે કે-તે કેવળજ્ઞાન સંક્ષેપથી ચાર પ્રકારનું કહેવામાં આવ્યું છે દ્રવ્યથી ક્ષેત્રથી કાળથી અને ભાવથી. દ્રવ્યથી કેવળજ્ઞાની બધાં એને જાણે છે જુએ છે, ક્ષેત્રથી કેવળજ્ઞાની સર્વક્ષેત્રને જાણે છે જુએ છે, श्री तत्वार्थ सूत्र : २

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894