Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१२
तत्त्वार्थसूत्रे
कालओ - भावओ, तत्थ दव्वओणं सुयणाणी उबउत्ते सन्वदव्वाई जाणइ पासइ, खित्तओणं सुयणाणी उवउत्ते सव्यं खेत्तं जाणइ पासइ कालओणं- सुयणाणी उवउत्ते सव्यं कालं जाणइ पासइ भावओणं सुघणाणी उवउत्ते सव्त्रे भावे जाणइ पासई' इति, तत्र द्रव्यतः खलु आमिनिबोधिकज्ञानी आदेशेन सर्वाणि द्रव्याणि जानाति न पश्यति, क्षेत्रतः खलु आमिनिबोधिकज्ञानी आदेशेन सर्वे क्षेत्र' जानाति न पश्यति, कालतः खलु आमिनिबोधकज्ञानी आदेशेन सर्वं कालं जानाति न पश्यति, भावतः खलु आभिनिबोधिज्ञानी आदेशेन सर्वान् भावान् जानाति न पश्यति । अथ समासतचतुर्विधः प्रज्ञप्तः तद्यथा - द्रव्यतः क्षेत्रतः कालतो भावतः, तत्र द्रव्यतः खलु श्रुतज्ञानी उपयुक्तः सर्व क्षेत्र जानाति पश्यति कालतः खलु श्रुतज्ञानी उपयुक्तः सर्वान् भावान् जानाति पश्यति इत्येतेन खलु आगमेन मतिज्ञानापेक्षया श्रुतज्ञानस्य वैशिष्टचं स्पष्ट ज्ञायते इति ५० ॥
द्रव्यों को जानता है, मगर देखता नहीं है, काल की अपेक्षा मतिज्ञानी सामान्यरूप से सर्व काल को जानता है मगर देखता नहीं है, भाव की अपेक्षा मतिज्ञानी सामान्यतः सभी भावों को जानता है मगर देखता नहीं है ।' आगे वहीं ५८ वें सूत्र में कहा है- श्रुतज्ञान संक्षेप से चार प्रकार का कहा गया है - द्रव्यसे, क्षेत्र से, काल से और भाव से । द्रव्य से श्रुतज्ञानी उपयोग लगाकर सब द्रव्यों को जानतादेखता है, क्षेत्र से श्रुतज्ञानी उपयोग लगाकर सर्व क्षेत्र को जानतादेखता है, काल से श्रुतज्ञानी उपयोग लगाकर सर्व काल को जानता देखता है, भाव से श्रुतज्ञानी उपयोग लगाकर सब भाव को जानता देखता है।' इस आगम से मतिज्ञान की अपेक्षा श्रुतज्ञान की विशिष्टता स्पष्ट ही ज्ञात होती है ॥५०॥
નથી, કાલની અપેક્ષા મતિજ્ઞાની સામાન્ય રૂપથી સર્વકાલને જાણે છે પરન્તુ શ્વેતા નથી, ભાવની અપેક્ષા મતિજ્ઞાની સામાન્યતઃ બધા ભાવેાને જાણે છે પણ જોતા નથી આગળ જતાં ત્યાં જ ૫૮માં સૂત્રમાં કહે છે શ્રુતજ્ઞાન ટુંકામાં ચાર પ્રકારનું કહેવામાં આવ્યુ' છે દ્રવ્યથી ક્ષેત્રથી, કાલથી અને ભાવથી દ્રવ્યથી શ્રુતજ્ઞાની ઉપચેાગ લગાવીને સદ્રબ્યાને જાણે જુએ છે, ક્ષેત્રથી શ્રુતજ્ઞાની ઉપયેગ લગાડીને સ ક્ષેત્રને જાણે જુએ છે. કાલથી શ્રુતજ્ઞાની ઉ૫યેાગ લગાવી ને સવ કાલને જાણે જુએ ભાવથી શ્રુતજ્ઞાની ઉપયેાગ લગાવીને બધાં ભાવા ને જાણે જુએ છે આ આગમથી મતિજ્ઞાનની અપેક્ષા શ્રુતજ્ઞાનની વિશિષ્ઠતા સ્પષ્ટપણે જ્ઞાત થાય છે ! ૫૦ ॥
શ્રી તત્વાર્થ સૂત્ર : ૨