Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८१४
तत्त्वार्यसूत्रे तत्त्वार्थनियुक्तिः-पूर्व तावत् मति ज्ञान-श्रुतज्ञानयो विषयस्य निरूपणं विहितम् सम्पति-तदन्तरावगतस्या-ऽवधिज्ञानस्य विषयं निरूपयितुमाह-'ओहिनाणे सन्धवि दव्वेस्लु' इति । अवधिज्ञानम्-भवमत्ययिकं क्षायोपशमिकञ्च पूर्गक्त स्वरूपमवधिज्ञानं सर्वरूपिद्रव्येषु-पुद्गलद्रव्यस्वरूपेष्वेव भवति नत्वरूपि द्रव्येषु धर्माधर्माकाशात्मस्वरूपेषु, नवा-सर्वरूपि पुद्गलद्रव्यपर्यायेषु, तथा चाऽवधिज्ञानं सर्वरूपि पुद्गलद्रव्यविषयकमेव संभवति । न तु-अरूपि द्रव्यविषयकम्, नापि-रूपि पुद्गलद्रव्यसर्वपर्यायविषयकम् परमावधिज्ञान्यपि सुविशुद्धेनाऽपि अवधिज्ञानेन रूपीण्येव पुद्गलद्रव्याणि जानाति, नाऽरूपीणि धर्माधीकाशात्म द्रव्याणि जानाति, न वा-ज्ञान्यपिरूपि पुद्गलद्रव्याणि सधैरतीतानागतवर्तमानरूत्पादव्ययत्रौव्यादिभिरनन्तैः पर्यायः परिच्छिनत्ति परमावधिज्ञानी अत्यन्त विशुद्धेनापि अवधिज्ञानेन। उक्तश्चा-ऽनुयोगद्वारे १४४ सूत्रे-'ओहि दसणं ___तत्वार्थनियुक्ति-पहले मतिज्ञान और श्रुतज्ञान के विषय का निरूपण किया गया, अब क्रमप्राप्त अवधिज्ञान के विषय का प्रतिपादन करते हैं
भचप्रत्यय और क्षयोपशमनिमित्तक अवधिज्ञान पुदूगल द्रव्य रूप सर्व रूपी द्रव्यों में ही व्यापार करता है, धर्म, अधर्म, आकाश और जीच, इन अरूपी द्रव्यों में उसका व्यापार नहीं होता। वह रूपी द्रव्यों के समस्त पर्यायों को भी नहीं जानता है । परमावधि ज्ञानी भी अन. न्त विशुद्धि अवधिज्ञान के द्वारा रूपी द्रव्यों को ही जानता है, अरूपी द्रव्य धर्म, अध, आकाश और आत्मा को नहीं । रूपी द्रव्यों को भी सभी अतीत, अनागत, वर्तमान, उत्पाद, व्यय और ध्रौव्य आदि अनन्त पर्यायों से नहीं जानता।
તરવાથનિર્યુક્તિ–પહેલા મતિજ્ઞાન અને શ્રુતજ્ઞાનના વિષયનું નિરૂપણ કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત અવધિજ્ઞાનના વિષયનું પ્રતિપાદન કરીએ છીએ
ભવપ્રત્યય અને ક્ષપશમનિમિત્તક અવધિજ્ઞાન પુદગલદ્રવ્ય રૂપ સર્વ પી દ્રવ્યમાં જ વ્યાપાર કરે છે. ધર્મ, અધર્મ, આકાશ અને જીવ આ અરૂપી દ્રવ્યમાં તેને વ્યાપાર હેત નથી, તે રૂપી દ્રવ્યના સમસ્ત પર્યાને પણ જાણતું નથી. પરમાવધિજ્ઞાની પણ અત્યન્ત વિશુદ્ધ અવધિજ્ઞાન દ્વારા રૂપી દ્રને જ જાણે છે. અરૂપી દ્રવ્ય ધર્મ, અધર્મ, આકાશ અને આત્માને નહીં સપી દ્રવ્યોને પણ બધાં અતીત, અનામત, વર્તમાન, ઉત્પાદ, વ્યય અને અને ઘોચ આદિ અનન્ત પર્યાયથી જાણતું નથી.
श्री तत्वार्थ सूत्र : २