Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Ram
तत्त्वार्यसूत्रे मूलम्-सुयनाणे दुविहे, अंगपविटे-अंगबाहिरेय ॥४७॥ छाया-श्रुतज्ञानं द्विविधम् अङ्गप्रविष्टम्-अङ्गवाह्यश्च-॥४७॥
तत्याथदीपिका-पूर्व तावद् मतिज्ञानं सविस्तरं भेदोषभेदपूर्वकं प्रतिपादितम्, सम्पति श्रुतज्ञान द्वैविध्येन मरूपयितुमाह-"मुयनाणे-" इत्यादि । श्रुतज्ञानम्-श्रूयते इति श्रुतम् शब्दस्वरूपम् तत्सम्बन्धिज्ञानम् श्रुतज्ञानम् श्रवणं वाश्रुतिरूपम् श्रुतम्-तद्रूपं ज्ञानं श्रुतज्ञानं तावद् द्विविधमवति । तद्यथा-आचाराङ्ग१ सूत्रकृताङ्ग-२ स्थानाङ्ग-३ समवायाङ्ग-४ व्याख्यापज्ञप्त्यङ्गम्-५ ज्ञातृधर्मकथाजम्-६ उपासकदशाङ्गम्-७ अन्तकद्दशाङ्गम्-८ अनुत्तरोपपातिक दशाङ्गम्-९
नन्दीसूत्र के केवल उपलक्षण रूप में ही अर्थावग्रह का कथन किया गया है, अतएव ईहा, अवाय और धारणा के भेद भी इसी प्रकार जान लेने चाहिए ॥४६॥
'सुयनाणे दुविहे' इत्यादि । सत्रार्थ-श्रुतज्ञान दो प्रकार का है-अंगप्रविष्ट और अंगवाय ॥४७॥
तत्वार्थदीपिका-पहले भेदोपभेदों सहित विस्तार पूर्वक मतिज्ञान का निरूपण किया गया, अब श्रुतज्ञान के भेद कहते हैं
जो सुना जाय सो श्रुत अर्थात् शब्द । शब्द संबंधी ज्ञान श्रुतज्ञान कहलाता है। अथवा सुनना श्रुत कहलाता है और श्रुतरूपज्ञान श्रुतज्ञान कहलाता अतज्ञान दो प्रकार का है-अंगप्रविष्ट और अंगवाह्य । इनमें से अंगप्रविष्ट श्रुत के बारह भेद हैं, यथा-(१) आचारांग (२) सूत्रकृतांग (३) स्थानांग (४) समवायांग (५) ब्याख्याप्रज्ञप्ति (६) ज्ञाताधर्मकांग (७)
નન્દીસૂત્રમાં માત્ર ઉપસંહાર રૂપે જ અર્થાવગ્રહનું કથન કરવામાં આવ્યું છે આથી ઈહિ, અવાય અને ધારણાના ભેદ પણ આ પ્રમાણે જાણી લેવા જોઈએ જરા
'सुयनाणे दुविहे' त्या સવાથ– શ્રતજ્ઞાન બે પ્રકારનું છેઅંગપ્રવિષ્ટ અને અંગબાહ્ય ૪છા
તત્વાર્થદીપિકા–પહેલા ભેદભેદ સહિત વિસ્તારપૂર્વક મતિજ્ઞાનનું નિરૂપણ કરવામાં આવ્યું, હવે શ્રુતજ્ઞાનના ભેદ કહીએ છીએ.
જે સંભળાય તે મૃત અર્થાત્ શબ્દ. શબ્દ સંબંધી જ્ઞાન શ્રુતજ્ઞાન કહેવાય છે અથવા સાંભળવું શ્રુત કહેવાય છે અને શ્રતરૂપ જ્ઞાન શ્રુતજ્ઞાન કહેવાય છે. જતજ્ઞાન બે પ્રકારનું છે અંગપ્રવિષ્ટ અને અંગબાહા, એમાંથી અંગપ્રવિષ્ટ કૃતના मार लेह छ २१-(१) माया (२) सूत्रकृतin (3) स्थानां। (४) सभायां (4) व्यायाप्रति (६) ज्ञाताधा (७) S४६in (4)
श्री तत्वार्थ सूत्र : २