Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६०
तत्त्वार्यसूत्रे व्युत्पत्तिः अक्षादात्मनः परावृत्तं वा परोक्षमिति व्युत्पत्तिः तथा च-अक्षस्थाऽऽत्म रूपस्य परेभ्य इन्द्रियादिभ्यो यदू जायते तत्परोक्षम् अपोद्गलिकत्वादरूपी जीवो वर्तते, द्रव्येन्द्रियमनांसितु-पौद्गलिकत्वाद् रूपीणि वर्तन्ते ततश्च जीवापेक्षया पराणि-अन्त्यानि द्रव्येन्द्रियमनांसि तेभ्यः पौद्गलिकेभ्यो द्रव्येन्द्रिय मनोभ्यो. ऽक्षस्य जीवस्य यज्ञानमुपजायते तत्परोक्ष ज्ञानम् । तच्च द्विविघं मतिज्ञानरूपं श्रुतज्ञानश्च परोक्ष मुच्यते । उक्तश्च स्थानाङ्गादौ-'दुविहे नाणे पण्णत्ते, तं जहापच्चरखे चेव-परोक्खे चेव, परोक्खेणाणे दुविहे पण्णत्ते, तं जहाअभिणियोहि णाणे चेय, सुयणाणे चेय' इति द्विविधं ज्ञानं प्रज्ञप्तम् तद्यथाप्रत्यक्षश्चैव परोक्ष चैव. परोक्ष ज्ञानं द्विविधं प्रज्ञप्तम्, तद्यथा-आमिनिवोधिक ज्ञानं चैत्र श्रुन ज्ञानचैव इति ॥४२॥
मूलम्-ओहिमणपजवकेवलणाणे पच्चक्खे ॥४३॥
छाया-'अवधि मनःपयक्केवलज्ञानं प्रत्यक्षम् ॥४३॥ इस प्रकार है-पर अर्थात् इन्द्रिय आदि से जो ज्ञान उत्पन्न हो अथवा अक्ष अर्थात् आत्मा से पर-इन्द्रियादि से जो ज्ञान उत्पन्न होता है वह परोक्ष कहलाता है। जीव अपौगलिक होने से अरूपी है ओर इन्द्रियां तथा द्रव्यमन पौद्गलिक होने के कारण रूपी हैं। भावेन्द्रिय और भावमन भी कारण होने के कारण कर्त्ता ओस्मा से भिन्न हैं अर्थात् पर हैं। इन पर निमित्तों से अक्ष (आत्मा) को जो ज्ञान उत्पन्न होता है, उसे परोक्षज्ञान समझना चाहिए। परोक्ष ज्ञान दो हैं-मतिज्ञान और श्रुतज्ञान ।
स्थानांग सूत्र में कहा है-ज्ञान दो प्रकार का कहा है-प्रत्यक्ष और परोक्ष। भी दो प्रकार का है-आभिनियोधिक ज्ञान और श्रुतज्ञान ॥४२॥ ___'ओहिमणपजव केवल' इत्यादि।
सूत्रार्थ-अवधि-मनःपर्यव और केवलज्ञान प्रत्यक्ष हैं।॥४३॥ ઈન્દ્રિયાદિથી જે જ્ઞાન ઉત્પન્ન થાય છે તે પરોક્ષ કહેવાય છે. જીવ અપગલિક હેવાથી અરૂપી છે અને દ્રવ્યેન્દ્રિયે તથા દ્રવ્યમન પૌગલિક હેવાથી રૂપી છે. ભાવેન્દ્રિય અને ભાવમન પણ કરણ હોવાના કારણે કર્તા આત્માથી ભિન્ન છે અર્થાત પર છે. આ પરનિમિત્તોથી અક્ષ (આત્મા) ને જે જ્ઞાન ઉત્પન થાય છે તેને પરાક્ષ સમજવા જોઈએ પરોક્ષ જ્ઞાન બે છે મતિજ્ઞાન અને શ્રુતજ્ઞાન
સ્થાનાંગસૂત્રમાં કહ્યું છે. “જ્ઞાન બે પ્રકારના કહ્યા છે પ્રત્યક્ષ અને પરોક્ષ. પક્ષ જ્ઞાન પણ બે પ્રકારના છે આભિનિધિકજ્ઞાન અને શ્રતજ્ઞાન ” મારા
'मोहिमणपज्जवकेवल' यह સૂત્રાર્થ—અવધિ મન:પર્યવ અને કેવળજ્ઞાન પ્રત્યક્ષ છે ! ૪૩ છે
श्री तत्वार्थ सूत्र : २