Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ. स.४४ मतिज्ञानस्य वैविध्यनिरूपणम् ७६५ प्रत्यक्ष ज्ञानं द्विविधं प्रज्ञप्तम् तद्यथा-केवलज्ञानश्चैव, नो केवलज्ञानश्चैव, नो केवल ज्ञानं द्विविधं प्रज्ञप्तम, तद्यथा-अवधिज्ञानश्चैव-मनःपर्यवज्ञानश्चैव इति ।।४३ ।। मूलम्-मइनाणे दुविहे, इंदियनिमित्ते-नो इंदियनिमित्ते य।४४॥ छाया-'मतिज्ञानं द्विविधम्, इन्द्रियनिमित्तं नो इन्द्रियनिमित्तं च ॥४४॥
तत्वार्थदीपिका-पूर्व तावत्-मविज्ञानमात्मरूपाक्षातिरिक्तमिन्द्रियं मनथाऽपेक्षषजायमानत्वात् परोक्ष प्रतिपादितम् सम्पति तन्निमित्तद्वयभेदात्तस्य द्वैविध्यं प्रतिपादयति-'मइनाणे दुविहे' इत्यादि । मतिज्ञानं-पूर्वोक्तस्वरूप द्विविधं बोध्यम्, तद्यथा-इन्द्रियनिमित्तम् नो इन्द्रियनिमित्तश्चति । तत्र-इन्दतीति इन्द्र आत्मा तस्यात्मन उपयोगलक्षणस्य ज्ञानदर्शनपरिणामिन स्तदावरणक्षयोहै-'प्रत्यक्ष ज्ञान दो प्रकार का कहा गया है, यथा-केवलज्ञान और नोके. वलज्ञान । नोकेवलज्ञान भी दो प्रकार का है-अवधिज्ञान और मनापर्यवज्ञान ॥४३॥
'मइनाणे दुविहे इंदिय' इत्यादि ।
सूत्रार्थ--मतिज्ञान दो प्रकार का है-इन्द्रियनिमित्तक और नोइ. न्द्रियनिमित्तक ॥४४॥
तत्वार्थदीपिका-आत्मा से भिन्न इन्द्रिय और मन के निमित्त से उत्पन्न होने के कारण मतिज्ञान को परोक्ष कहा गया है, अब उक्त दोनों निमित्तों के भेद से मतिज्ञान के दो भेद होते हैं, यह प्रतिपादन करते है
पूर्वोक्त मतिज्ञान के दो भेद हैं-इन्द्रियनिमित्तक और अनिन्द्रिय निमित्तक। इन्द्र अर्थात् आत्मा उपयोग स्वभाववाला है, ज्ञानदर्शन परिणाम वाला है, तथापि स्वयं ही पदार्थों को जानने में असमर्थ हो रहा है. પ્રત્યક્ષજ્ઞાન બે પ્રકારના કહેવામાં આવ્યા છે. જેમકે કેવળજ્ઞાન અને ને કેવળજ્ઞાન ને કેવળજ્ઞાન પણ બે પ્રકારનું છે. અવધિજ્ઞાન અને મન પર્યયજ્ઞાન” ૪૩ ___'मइनाणे दुविहे' या સવાથ–મતિજ્ઞાન બે પ્રકારનાં છે-ઇન્દ્રિયનિમિત્તક અને ઈન્દ્રિયનિમિત્તક ઇજા
તત્વાર્થદીપિકા-આત્માથી ભિન્ન ઈન્દ્રિય અને મનનાં નિમિત્તથી ઉત્પન્ન થવાના કારણે મતિજ્ઞાનને પરોક્ષ કહેવામાં આવ્યું છે. હવે ઉકત બંને નિમિત્તોનાં ભેદથી મતિજ્ઞાનનાં બે ભેદ થાય છે એ પ્રતિપાદન કરીએ છીએ
પૂર્વોક્ત મતિજ્ઞાનનાં બે ભેદ છે ઈન્દ્રિયનિમિત્તક અને ને અનિન્દ્રિયનિમિત્તક ઈન્દ્ર અથૉત્ આત્મા ઉપગસ્વભાવ છે, જ્ઞાનદર્શન પરિણામ વાળે છે, તે
श्री तत्वार्थ सूत्र : २