Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६८
तत्त्वार्यसूत्रे
अतीतार्थ ग्राहिणी प्रतीति:-स्मृतिः 'इदत्ता तत्तावगाहिनी' तदेवेदम् इत्यादि बुद्धिः प्रत्यभिज्ञा, तथाचात्र - इन्द्रिय निमित्तमेकं मतिज्ञानम् अपरमनिन्द्रिय मनोनिमित्तम् अन्यस्पुनरिन्द्रियानिन्द्रियनिमित्तञ्चेति । तृतीयं मतिज्ञानं सुत्रस्थ चकारेण समुच्चीयते, तत्र - एक मिन्द्रियनिमित्तं मतिज्ञानम्, यथा- पृथिव्यप्तेजोवायुवनस्पतीनामेद्रियाणां द्वि-त्रि- चतुरिन्द्रियाणामसंज्ञिनां च पञ्चेन्द्रियाणां मनसोऽभावात् संजायते । अनिन्द्रिय मनोनिमित्तं स्मृतिरूपं ज्ञानम् इन्द्रियनिरपेक्ष भवति, तत्र चक्षुरादीन्द्रियव्यापाराभावात् इन्द्रियानिन्द्रियनिमित्तन्त - जाग्रदवस्थायां स्पर्शनेन मनसा चोपयुक्तो जीवः कश्चित स्पृशति-उष्णमिदं शीतञ्चति । तत्रेन्द्रियनिमित्तं मतिज्ञानं स्पर्शनरमनघ्राणचक्षुः श्रोत्राणां पञ्चानामिन्द्रियाणां स्पर्शरसगन्धरूपशब्देषु पञ्चसु स्वविषयेषु संजायते अनिन्द्रियमनोनिमित्तञ्च स्मृतिरूपं जानी जाय वह बुद्धि कहलाती है आगामी काल से संबन्ध रखने वाली बुद्धि को मति कहते हैं । धारणा वाली बुद्धि मेधा कहलाती है और अतीतकालीन वस्तु को विषय करने वाली मज्ञा कहलाती है। नई-नई सूझ वाली बुद्धि को प्रतिभा, पुरानी बात को याद करना स्मृति है । 'यह वही है 'इस प्रकार भूत और वर्त्तमानकालिक पर्यायों की एकता को जानने वाली बुद्धि प्रत्यभिज्ञा कहलाती है। इस प्रकार एक मतिज्ञान इन्द्रियनिमित्तक और दूसरा मनोनिमित्तक है। कोई इन्द्रिय मनोनिमितक भी होती है ? मतिज्ञान के इस तीमरे भेद का सूत्र में प्रयुक्त च शब्द से ग्रहण होता है। केवल इन्द्रियनिमित्तक मतिज्ञान पृथ्वीकाय अपूकान, तेजस्काय, वायुकाय, और वनस्पतिकाय, इन एकेन्द्रियजीवों को तथा दीन्द्रिय, श्रीन्द्रिय चतुरिन्द्रिय और पंचेन्द्रियजीवों को होता है, क्योंकि इनमें मन का अभाव होता है। मनोनिमित्तक मतिज्ञान स्म. रणरूप होता है और उसमें इन्द्रियों की अपेक्षा नहीं रहती, इन्द्रियों का
કહે છે. ધારણાવાળી બુદ્ધિ મેધા કહેવાય છે અને મતીત કાલિન વસ્તુને વિષય કરવાવાળી પ્રજ્ઞા કહેવાય છે. નવીનવી હૈયાઉકલત વાળી બુદ્ધિને પ્રતિભા, જૂની વાતને સભારવી સ્મૃતિ છે. “આ તેજ છે.” એ રીતે ભૂત અને વવત માનકાલિક પર્યાયની એકતાને જાણનારી બુદ્ધિ પ્રત્યભિજ્ઞા કહેવાય છે. આ રીતે એક મતિજ્ઞાન ઇન્દ્રિય નિમિત્તક અને બીજું મનેા નિમિત્તક છે. કોઈ ઇન્દ્રિય મનેાનિમિત્તક પણ હાય છે. મતિજ્ઞાનનાં આ ત્રીજા ભેદનુ સૂત્રમાં વપરાચેલ ‘ચ’ શખથી ગ્રહેણું થાય છે. માત્ર ઈન્દ્રિયનિમિત્તક મતિજ્ઞાન પૃથ્વીકાય, અસૂકાય તેજસ્કાય વાયુકાય અને વનસ્પતિકાય, એ એકેન્દ્રિય જીવેને તથા એન્ન દ્રિય તૈઇન્દ્રિય, ચૌઇ ંદ્રિય, તેમજ અસ ́ત્તિ પોંચેન્દ્રિય જીવાને થાય છે કારણકે એમનામાં મનને અભાવ હાય છે મનેાનિમિત્તક મતિજ્ઞાન સ્મરણુ રૂપ હોય છે.
શ્રી તત્વાર્થ સૂત્ર : ૨