Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.८ सू.४१ सम्यग्ज्ञानभेदनिरूपणम् ७४७ मानाऽऽगमभेदात् ॥ उक्तश्चोत्तराध्ययने २८ अध्ययने २४ गाथायाम्-'दव्वाणं सबभावा, सम्वपमाणेहिं जस्स उवलद्धा। सव्वाहिं नयविहीहि, वित्थाररुत्ति नायव्यो॥१ इति द्रव्याणां सर्वभावाः सर्वप्रमाणेयस्योपलब्धाः । सबै नपविधिभि, विस्ताररुचिरिति ज्ञातव्यः ।१॥ इति, तथा च-यस्य जीवस्य द्रव्याणां सर्वे मावाः गुणपर्यायादयः सर्वप्रमाणैः सर्वनयै थोपलब्धाः परिज्ञाता भवन्ति स विस्ताररुचिरुच्यते ।।४०॥ इति
मूलम्-तं च पंचविहे, मइसुय मोहिमणपज्जवकेवलनाणभेयओ ॥४१॥
छाया-तच्च पञ्च विधं, मतिश्रुतावधि मनापर्यवकेवलज्ञानभेदतः ॥४१॥
तत्वार्थदीपिका--पूर्व तावद्-मोक्षसाधकतया प्रतिपादितेषु सम्यग्दर्शना दिषु चतुर्यु सम्यग्दर्शन-सम्यग्ज्ञानश्च प्ररूपितम्, सम्मति तत्र-सम्यग्ज्ञानस्य मति श्रुतादि पश्चभेदान् परूपयितुमाह-'तं च पंचविहे' इत्यादि । तच्च पूर्वोक्त स्वरूपं अध्ययन की २४ वीं गाथा में कहा है--
जिसने द्रव्यों के समस्त पर्यायों को समस्त प्रमाणों से और सब नयविधानों से जान लिया, वह विस्तार रुचि कहलाता है ॥१॥ ___ इस प्रकार जो जीव द्रव्यों को गुण-पर्यायरूप भावों को प्रमाणों और सब नयों से जान लेता है, वह विस्ताररुचि कहलाता है॥४०॥ 'तच पंचविहे महसुय' इत्यादि ४१ ।।
सूत्रार्थ-सम्यग्ज्ञान पांच प्रकार है-(९) मतिज्ञान (२) श्रुतज्ञान (३) अवधिज्ञान (४) मनापर्यज्ञान और (५) केवलज्ञान ॥४१॥
तत्वार्थदीपिका--मोक्ष के साधन कहे गए सम्पग्दर्शन सम्यग्ज्ञान आदि में से सम्यग्दर्शन और सम्यग्ज्ञान की प्ररूपणा की गई, अब सम्यग्ज्ञान के मति श्रुत अदि पांच भेदों की प्ररूपणा करते हैं૨૪ મી ગાથામાં કહ્યું છે-જેણે દ્રવ્યના સમસ્ત પયયને સમસ્ત પ્રમાણેથી અને બધાં નયવિધાનેથી જાણું લીધા તે વિસ્તારરૂચિ કહેવાય છે ?
આ રીતે જે જીવ દ્રવ્યોના સમસ્ત ગુણ-પર્યાયરૂપ ભાવેને બધાં પ્રમાણ અને બધાં નોથી જાણું લે છે તે વિસ્તાર રૂચિ કહેવાય છે. ૪
'त च पंचविहे मइसुय' छत्यादि
सूबाथ-सभ्यशान पांय प्रा२न छ-(१) भतिज्ञान (२) श्रुतज्ञान (3) અવધિજ્ઞાન (૪) મનઃ પર્યાવજ્ઞાન અને (૫) કેવળજ્ઞાન ૪૧
તત્વાર્થદીપિકા-મોક્ષના સાધન કહેવામાં આવેલા સમ્યગ્દર્શન સમ્યગજ્ઞાન આદિમાંથી સમ્યગ્દર્શન અને સમ્યજ્ઞાનની પ્રરૂપણા કરવામાં આવી હવે
श्री तत्वार्थ सूत्र : २