Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-निर्युक्ति टीका अ. ८ सू.४२ मतिश्रुतज्ञानयोः परोक्षत्वम्
७५७
स्थानाङ्गे ५ स्थाने ३ उद्देशके ४६३ मृत्रे - 'पंचविहे गाणे पण्णत्ते तं जहाआभिणिबोहियणाणे- सुयणाणे ओहिणाणे मणपज्जवणाणे- केवलणाणे' इति, पञ्चविधं ज्ञानं प्रज्ञप्तम्, तद्यथा = ग्राभिनिबोधिकज्ञानम्, श्रुतज्ञानम्, अवधिज्ञानम्, मनः पर्यवज्ञानम् केवलज्ञानम् इति । एवमेव भगवतीसूत्रे -८ शतके २उद्देशके ३१८ - मूत्रे अनुयोगद्वारसूत्रे, नन्दिसूत्रे चोक्तम् ॥ ४१ ॥ मूलम् - तत्थ मइसुयनाणे परोकखे ॥४२॥
छाया - तत्र मति श्रुतज्ञानं परोक्षम् ॥ ४२ ॥
तत्वार्थदीपिका - पूर्व सूत्रे सम्यग्ज्ञानं पञ्चविधत्वेन प्रतिपादितम् मतिश्रुतावधिमनः पर्यव केवलज्ञान भेदात् तेषु च पञ्चसु प्रथमद्वयं परोक्षम्, अन्तिम आवान्तर भेद हैं । अवधिज्ञान के भवप्रत्यय आदि भेद हैं और मनः पर्यवज्ञान के ऋजुमति आदि भेद हैं, जिनका कथन आगे किया जाएगा । केवलज्ञान के भेद नहीं होते हैं। स्थानांग सूत्र के पांचवें स्थानक के तृतीय उदेशक में कहा है- 'ज्ञान पांच प्रकार के कहे गए हैं - (१) आभिनिबधिक ज्ञान (२) श्रुतज्ञान (३) अवधिज्ञान (४) मनः पर्यवज्ञान ( ५ ) और केवलज्ञान |
इसी प्रकार भगवती सूत्र में शतक ८, उद्देशक २ सूत्र ३९८ में, अनुयोगद्वार में तथा नन्दी सूत्र में भी कहा है ॥ ४१ ॥ 'तत्थ मइ सुयनाणे परोक्खे' इत्यादि ।
सूत्रार्थ - मतिज्ञान और श्रुतज्ञान परोक्ष हैं ॥४२॥
तत्वार्थदीपिका - पूर्वसूत्र में सम्यग्ज्ञान पांच प्रकार का प्रतिपादन किया गया है-मति, श्रुत, अवधि, मनःपर्यव और केवलज्ञान । इन અવધિજ્ઞાનના ભવપ્રત્યય આદિ ભેદ છે અને મન:પર્યવજ્ઞાનના ઋજુમતિ આદ્ધિ ભેદ છે જેનુ' કથન હવે પછીથી કરવામાં આવશે. કેવળજ્ઞાનના ભેદ હેાતા નથી સ્થાનાંગસૂત્રના પાંચમાં સ્થાનકના ત્રીજા ઉદ્દેશનમાં કહ્યું છે જ્ઞાન પાંચ પ્રકારના डेलां छे - (१) मलिनिमोधिज्ञान (२) श्रुतज्ञान (3) अवधिज्ञान (४) भन:पर्यवज्ञान मने (५) देवलज्ञान.
એજ પ્રમાણે ભગવતીસૂત્રમાં શતક ૮, ઉદ્દેશક ૨, સૂત્ર ૧૩૮માં, અનુ ચૈાગદ્વાર સૂત્રમાં તથા નન્દીસૂત્રમાં પણ કહેવામાં આવ્યું છે ! ૪૧ ॥
'तत्थ महसुयनाणे पचक्खे' इत्याहि
सूत्रार्थ - तज्ञान भने श्रुतज्ञान परोक्ष . ॥ ४२ ॥
તત્ત્વાર્થં દીપિકા-પૂર્વ સૂત્રમાં સમ્યજ્ઞાન પાંચ પ્રકારના પ્રતિપાદન કરવામાં માવ્યા—મતિશ્રુત અવિધમનઃપવ અને કેવળજ્ઞાન આ પાંચમાંથી પ્રારંભના
શ્રી તત્વાર્થ સૂત્ર : ૨