Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
तत्त्वार्यसूत्र तत सर्वनाम इत्यन्वर्थसंज्ञावलात, तस्य सामान्यस्य भावस्तस्वम् । तथा च-पदस्तु पथा व्यवस्थितं वर्तते तस्य वस्तुनः तथाभावो भवनम्, तस्वेनार्थ स्तत्वार्थः तत्व वार्य स्तत्वार्थः, तत्त्वार्थस्य श्रद्धानं तत्वार्थश्रद्धानं सम्यग्दर्शन मवगन्तव्यम् । तत्वानि च प्रथमाध्याये परूपितानि नवविधानि बोध्यानि, सम्यक्त्वञ्च-पूर्वोक्तानां जीवादि नवतानाम्-अर्थानां यथावस्थितस्य वास्तविकस्वरूपस्य तथा भावेनोपदेशो विश्वासविशेषरूप श्रद्धानखोच्यते । एवञ्च-जीवादि तत्त्यार्थानां जैनागमेषु येन रूपेण वास्तविकं स्वरूपं प्रतिपादितं तेनैव रूपेण विज्ञाय तदावे. मोपदेशनं श्रद्धाकरणं च सम्यग्दर्शनं बोध्यम् । उक्तश्चोत्तराध्ययने२८ अध्यने १५ गाथायाम्-'तहियाणं तु भाषाणं सम्भावे उचएसणं । भावेणं सदहंतस्स सम्मत्तं तं वियाहियं १॥ इति, तत्थ्यानान्तु भावानां सद्भाव उपदेशनम् । भावेन श्रद्दधतः सम्यक्त्वं तद् व्याख्यातम् ॥१॥ इति ॥३८॥ संज्ञा है। इस प्रकार तत्व शब्द का अर्थ हुआ-जा वस्तु जिस स्वरूप में है उसका वैसा ही होना, तत्त्वार्थ काश्रद्धान तत्व श्रद्धान कहलाता है। यही सम्यग्दर्शन है। तत्वों का निर्देश प्रथम अध्याय में किया जा चुका है। उनकी संख्या नौ हैं। इस प्रकार पूर्वोक्त जीव अजीव आदि तत्वों पर यथार्थ रूा से विश्वाप्त करना श्रद्धान कहलाता है। अतएव जैनागमों में जीवादि तत्वों का जिस रूप में प्रतिपादन किया गया है, उन्हें उसी रूप में समझकर सही श्रद्धान करना सम्यग्दर्शन है। उत्तराध्ययन सूत्र के २८ वें अध्ययन की गाथा २५ वीं में कहा है-'तथ्य अर्थात् वास्तविक पदार्थों का यथार्थ कथन करना और भाव पूर्वक श्रद्धा करना सम्यक्त्व कहा गया है ॥३८॥ તવ શબ્દનો અર્થ થયે વસ્તુ જે સ્વરૂપમાં છે તેનું તેજ પ્રમાણે હોવું તત્વાર્થની શ્રદ્ધા તત્વશ્રદ્ધા કહેવાય છે, આજ સમ્યક્દર્શન છે તને નિર્દેશ પ્રમથ અધ્યાયમાં કરવામાં આવ્યો છે. તેમની સંખ્યા નવ છે. આ રીતે
કત જીવ અજીવ આદિ તત્વ પર યથાર્થ રૂપથી વિશ્વાસ કર શ્રદ્ધા કહેવાય છે. આથી જૈનાગમાં જીવાદિ તનુ જે સ્વરૂપે પ્રતિપાદન કરવામાં આવ્યું છે તેમને તે જ સ્વરૂપે સમજીને સાચી શ્રદ્ધા ભાવવી સમ્યક્દર્શન છે. ઉત્તરાધ્યયન સૂત્રના ૨૮માં અધ્યયનની ૧૫મી ગાથામાં કહ્યું છે તથ્ય અથાત વાસ્તવિક પદાર્થોનું યથાર્થ કથન કરવું અને ભાવપૂર્વક શ્રદ્ધા કરવી સમ્યકાવ કહેવામાં આવ્યું છે ૩૮ |
श्री तत्वार्थ सूत्र : २