Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थसूत्रे आर्तगवेषणताविनयतपो भवति-५ देशकालोचितार्य सम्पादनरूप देशकालज्ञताविनयतप उच्यते ६ सर्वप्रयोजनेषु आनुकूल्यं सर्वार्थेषु अपतिलोभताचिनयतप-७ श्वोच्यते ॥ उक्तश्चौपपातिके ३० सूत्रे-"से किं तं लोगोवयारविणए-? लोगोवयारविनए सत्तविहे पण्णत्ते, तं जहा-अभासवत्तियं १ परच्छं. दानुवत्तियं-२ कज्जहेओ. ३कयपड़िकिरिया-४ अत्तगवेसणया-५ देसकालण्णुया-सव्वढेसु अप्पडिलोभया-७ से तं लोगोश्यारविणए से तं विणए-" इति । अथ कोऽसौ लोकोपचारविनयः ? लोकोपचारविनयः सप्तविधः प्रज्ञप्तः-अभ्यासवृत्तिता-१ परच्छन्दानुवतिता २ कार्य हेतु (शुश्रूषा) ३ कृतप्रतिक्रिया-४ आर्तगवेषणता-५ देशकालज्ञता-६ सर्वार्थेषु अप्रतिलोमता-७ स एष लोकोपचारविनयः स एष विनय इति ॥२९॥
मूलम्-विउसग्गे तवे दुविहे, दव्यभावभेयओ॥३०॥
छाया--"व्युन्सर्गतपो द्विविधम्, द्रव्यभावभेदतः-" ३०॥ देश और काल के अनुरूप अर्थसम्पादन करना देश कालज्ञता विनय तप कहलाता है। (७) सब प्रयोजनों में अनुकूल होना अप्रतिलोमता विनय तप है। औपतिपातिक सूत्र के तीसवे सूत्र में कहा है
प्रश्न-लोकोपचार विनय के कितने भेद हैं ?
उत्तर-लोकोपचार विनय के सात भेद हैं, यथा-(१) अभ्यास वृत्तिता (२) परच्छन्दानुवर्तिता (३) कार्य हेतुशुश्रूषा (४) कृतप्रतिक्रिया (५) आर्तगवेषगता (६) देशकालज्ञता और (७) सर्वार्थों में अप्रतिलो. भता। यह सब लोकोपचार कहलाता है ॥२९॥
'विउस्सग्गे तवे दुविहे' उत्यादि । ઉપકાર કર આનંગષણુતાવિનય તપ છે. (૬) દેશ અને કાળને અનુરૂપ અર્થ સમ્પાદન કરવું દેશકાલજ્ઞતા વિનય તપ કહેવાય છે (૭) બધા પ્રજનોમાં અનુકૂળતા રહેવી અપ્રતિલે ભતા વિનય તપ છે. પપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે
प्रश्र- ५या२ विनया से छे?
ઉત્તર-લેકે પચાર વિનયના સાત ભેદ છે જેવાકે-(૧) અભ્યાસવૃત્તિતા (२) ५२२७-हानुपतिता (3) आय तुशुश्रूषा (४) कृतप्रतिया (५) माताવિષણુતા (૬) દેશકાલજ્ઞતા અને (૭) સવર્થિક અપ્રતિભતા. આ બધાં લેકેપચારવિનય કહેવાય છે. ! ૨૯ |
'विउसग्गे तवे दुविहे' त्यादि
श्री तत्वार्थ सूत्र : २