Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१४
तत्त्वार्थसत्र इत्यादि । मिथ्यादृष्टेः प्रथमगुणस्थानस्थितस्य, आदिना सास्वादन सम्यग्दृष्टेः२, सम्यग्मिथ्यादृष्टेः३, अविरतसम्यग्दृष्टेः४, विस्ताविरतस्य ५, प्रमत्तसंयतस्य ६, अप्रमत्तसंयतस्य७, निवृत्तिबादरस्५८, अनिवृत्तिवादरस्य ९, सूक्ष्मसंपरायस्य १०, उपशान्तमोहस्य ११, क्षीणमोहस्य १२, सयोगिकेवलिन:१३, अयोगिकेवलिनश्च, इत्येतेषां सर्वेषां यथाक्रमं क्रमशः पूर्वपूर्वस्मादुतरोत्तरेषामसंख्येयगुणा निर्जरा भवतीति सूत्रसंक्षेपार्थः।
अथैकैकए एते प्रदश्यन्ते-तत्र प्रथमं तावद् जीवः अनादिकालतो मिथ्यादृष्टिरेव, तत्र यः पञ्चन्द्रियः संज्ञीपर्याप्तकः पूर्वकालिकलब्ध्यादि सहायः स हैं कि वह निर्जरा मिथ्यादृष्टि आदि को समान होती है या कुछ अन्तर पडता है ?
(१) मिथ्यादृष्टि (२) सास्वादन सम्यग्दृष्टि (३) सम्यग् मिथ्यादृष्टि (४) अविरत सम्यग्दृष्टि (५) विरताविरत (६) ममत्तसंयत (७) अप्रमत्तसंयत (८) निवृत्तिवादर (९) अनिवृत्तिवादर (१०) सक्षमसाम्पराय (११) उपशान्त मोह (१२) क्षीणमोह (१३) सयोगि के श्ली और (१४) अयोगि केवली, इनमें से पहले-पहले वाले की अपेक्षा आगे-आगे वाले को असंख्यात-असंख्यात गुणी निर्जरा होती है । तात्पर्य यह है कि मिथ्या दृष्टि की अपेक्षा सास्वादन सम्यग्र असंख्पात गुणी अधिक निर्जरा करता है, सास्वादन सम्यग्दृष्टि की अपेक्षा मिअदृष्टि असंख्यात गुणी निर्जरा करता है और मिश्रदृष्टि को अपेक्षा सम्पादष्टि असंख्यात गुणी निर्जरा करता है, इसी प्रकार अयोगि केवली तक समझना चाहिए। કે તે નિર્જરા મિથ્યાદૃષ્ટિ વગેરેની માફક હોય છે કે તેમાં કઈ ફેર પડે છે?
(१) मिया (२) सापान सभ्यष्टि (3) सभ्य मिथ्याल्टि (४) अविरतसभ्यष्टि (५ वि२ताविरत (6) प्रयत्तसयत (७) अप्रमत्तसयत (८) નિવૃત્તિ બાદર (૯) અનિવૃત્તિબાદર (૧૦) સૂક્ષ્મસાપરાય (૧૧) ઉપશાન્તમોહ (१२) क्षीणमा (13) सोनिजी अने (१४) अयोगिणी, माथा परता -પહેલાવાળાની અપેક્ષા પછી–પછીવાળાને અસંખ્યાત અસંખ્યાત ગુણી વધારે નિરા થાય છે. તાત્પર્ય એ છે કે મિથ્યાદૃષ્ટિની અપેક્ષા સારવાદન સમ્યકુદષ્ટિ અસંખ્યાતગણિ નિર્જરા કરે છે. સાસ્વાદન સમ્યફ દૃષ્ટિની અપેક્ષા મિશ્રષ્ટિ અસંખ્યાતગણી નિજા કરે છે અને મિશ્રદષ્ટિની અપેક્ષા સમ્પફદષ્ટિ અસંખ્યાતગણી નિર્જ કરે છે. એવી જ રીતે અગિ કેવળી પર્યન્ત સમજવું જોઈએ,
श्री तत्वार्थ सूत्र : २