Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.८ सू.३६ निर्जरा सर्वेषां समाना विशेषम्पाया ७१३ मुख-दुःखक्षयो भवति, मोहनीयकर्मक्षयात् अनन्तसुखं भवति, आयुष्यकर्मक्षयात् जन्म-मरणक्षयो भवति, नामगोत्रक्षयाद् अमूर्तत्वं भवति, गोत्रकर्मक्षयात् नीचोच्चगोत्रक्षयो भवति, अन्तरायकर्मक्षयादनन्तवीर्यं भवति इतिभावः ।।३५||
मूलम्-मिच्छादिट्रिआइ चउद्दसगुणटाणट्रियाणं जहक्कम असंखेजगुणनिजरा ॥३६॥ ___ छाया-मिथ्यादृप्यादि चतुर्दशगुणस्थानस्थितानां यथाक्रमम् असंख्येय. गुणनिर्जरा ॥३६॥
तमार्थदीपिका-पूर्व तावद् बाह्याभ्यन्तर द्वादश तपोभिर्देशतः कर्मक्षयलक्षणा निर्जरा भवतीत्युक्तम् , सम्पति सा सर्वेषां मिथ्यादृष्टिपभृतीनां किं समानैव भवति आहोस्विदस्ति कश्चित् पतिविशेषः १ इति जिज्ञासायामाह-'मिच्छादिहि' वेदनीय कर्म के क्षय से इन्द्रियजनित सुख और दुःख का अन्त हो जाता है। मोहनीय कर्म के क्षय से अनन्त सुख की प्राप्ती होती है । आयु कर्म के क्षय से जन्म-मरण का अन्त पा जाता है। नामकर्म के क्षय से आत्मा का अमूर्तत्व गुण प्रकट हो जाता है। गोत्र कर्म का क्षय होने पर नीच और उच्च गोत्रों का क्षय हो जाता है। अन्तराय कर्म के क्षय से अनन्त वीर्य प्रकट होता है ॥३५॥
मिच्छादिट्टि आइ' इत्यादि।
सूत्रार्थ-मिथ्यादृष्टि आदि चौदह गुणस्थानों में स्थित जीवों को अनुक्रम से असंख्यात-पसंख्यात गुणी निर्जरा होती है ॥३६॥
तत्वार्थदीपिका--पहले बतलाया गया है कि बाह्य और आभ्यन्तर तप से कर्म की निर्जरा होती है, अब इस जिज्ञासा का समाधान करते પ્રાપ્તિ થાય છે. વેદનીયકર્મના ક્ષયથી ઇન્દ્રિયજનિત સુખ અને દુઃખને અન્ત થઈ જાય છે. મહનીયકર્મના ક્ષયથી અનન્ત સુખની પ્રાપ્તિ થાય છે. આયુષ્ય કર્મના ક્ષયથી જન્મ-મરણને અન્ત આવી જાય છે. નામકર્મના ક્ષયથી અત્મા નો અમૂર્ત વગુણ પ્રકટ થઈ જાય છે. નેત્રકર્મને ક્ષય થવાથી નીચ અને ઉચ્ચ ગેત્રને ક્ષય થઈ જાય છે. અન્તરાયકર્મના ક્ષયથી અનન્તવીર્ય પ્રકટ થાય છે. ૩૫
'मिच्छदिदि आइ' त्यादि
સુવાર્થ-મિથ્યાષ્ટિ આદિ ચૌદ ગુણસ્થાનમાં સ્થિત છને અનુક્રમથી असभ्यात-मयाती नि । थाय छे ।। ३६ ।।
તત્વાર્થદીપિકા–પહેલા બતાવવામાં આવ્યું કે બાહા અને અભ્યતર તપથી કર્મની નિર્જરા થાય છે, હવે એ જિજ્ઞાસાનું સમાધાન કરીએ છીએ
શ્રી તત્વાર્થ સૂત્રઃ ૨