Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७२६
तत्त्वार्थसूत्रे मम्गणं पडुच्च चउदस जीवट्ठाणा पण्णसा तं जहा-मिच्छादिट्ठी १ सासायणसम्मट्टिी २ सम्मामिच्छादिट्ठी ३ अविरय सम्मट्ठिी ४ विरयाविरए ५ पमत्तसंजए ६ अप्पमत्तसंजए ७ नियट्टीवायरे ८ अनियहोवायरे १ सुहमसंपराए १० उवसामएवा-खवएवा-उवसंतमोहे ११ खीणमोहे १२ सजोगीकेवली १३ अजोगीकेषली १४ इति' कर्मषिशुद्धिमार्गणं प्रतीत्य चतुर्दशनोवस्थानानि पज्ञप्तानि तद्यथा-मिथ्याष्टिः १ सास्वादन सम्यग्दृष्टिः २ सम्यमिथ्यादृष्टिः ३ अविरतसम्यग्दृष्टिः ४ विरताविरतः ५ प्रमत्त संयतः ६ अपमत्तसंथत ७ नियन्त्रितबादरः ८ अनियन्त्रितबादरः ९ सूक्ष्मसंपरायः १० उपशमको वा-क्षपको वा, उपशान्तमोहः११ क्षीणमोहः १२ सयोगिकेवली १३ अयोगिकेवली १४ इति ॥३६॥
मूलम्-सम्मदंसण नाणचरित्ताइ तवेय मोक्खमग्गो ॥३७॥ छाया-सम्यग्दर्शनज्ञानचारित्राणि तपश्च मोक्षमार्गः ॥३७॥ तस्वार्थदीपिका--'पूर्व तावद्-चतुर्दश जीवस्थानान्याश्रित्योत्तरमसंख्येय
'कर्म विशुद्धिमार्गणा की अपेक्षा चौदह जीवस्थान कहे गए हैं, के इस प्रकार हैं-(१) मियादृष्टि (२) सास्वादनसम्यग्दृष्टि (३) सम्यमिश्यादृष्टि (४) अविरतसम्यग्दृष्टि (५) विरताविरत (६) प्रमत्त. संयत (७) अप्रमत्तसंयत (८) निवृत्तिवादर (९) अनिवृत्तिषादर (१०) सूक्ष्मसाम्पराय (११-१२) उपशमक, क्षपक, उपशान्तमोह, क्षीणमोह (१३) सयोगि केवली (१४) अयोगि केवली ॥३६॥
'सम्प्रदसणनाणचरित्ताइ' इत्यादि सूत्रार्थ-सम्यग्दर्शनज्ञानचारित्र और तप मोक्ष का मार्ग है ॥३७। तत्त्वार्थदीपिका--इससे पहले बतलाया गया है कि चौदह जीव.
કર્મવિશુદ્ધિમાગણાની અપેક્ષા ચૌદ વરસ્થાન કહેવામાં આવ્યા છે તે या प्रमाणे छे-(1) थ्याट (२) सापान सभ्यष्टि (3) सभ्य मिथ्या (४) मविरतसभ्यष्टि (५) विरतावि२३ (६) प्रमतसयत्त (७) म.प्र. मतसयत (८) निवृत्तिमा६२ (6) मनिवृत्तिमा४२ (१०) सूक्ष्मसा-५२राय (११-१२) S५४१५४ ७५Alतभार, क्षीरभाड (१३) सयाजी (१४) अयोनिजी ॥ ६ ॥
'सम्मदसणणाणचरित्ताइ' त्याह સૂવાથ–સગ્ગદર્શન-જ્ઞાન-ચારિત્ર અને તપ મોક્ષના માર્ગ છે ૩૭ તત્વાર્થદીપિકા-આની પહેલા બતાવવામાં આવ્યું કે ચૌદ અવસ્થામાં
श्री तत्वार्थ सूत्र : २