Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-निर्युक्ति टीका अ.८ सू.३७ मोक्षमार्गस्वरूपनिरूपणम्
गई तच्च सुणेह जिणभासियं । चउकारणसंजुत्तं नाणदंसणलक्खणं ॥१॥ नाणं च दंडणं चेव चरितं च तवो तहा। एस मग्गुत्ति पण्णत्तो जिहिं वरदसिहि || २ | नाणं च दंसणंचेव चरितं च तवो तहा एयं मग्ग मणुष्पन्ता जीवा गच्छति सोग्गइं ३ इति ॥ मोक्षमार्गगति तथ्य शृणुत जिनभाषितम् । चतुष्कारणसंयुक्त ज्ञानदर्शन लक्षणाम् ॥ १ ॥ ज्ञानं च दर्शनं चैव चरित्र च तपस्तथा । एष मार्ग इति प्रज्ञप्तो जिनैर्वरदर्शिभिः ॥ २॥ ज्ञानं च दर्शन चैव चरित्र ं च तपस्तथा । एवं मार्ग मनुप्राप्ता जीवा गच्छन्ति स्वर्गतिम् ३ इति एवञ्च सम्यग्ज्ञानदर्शनचारित्रवत् तपोऽपि मोक्षसाधनं वर्तते । इति फलितम् । तत्र - तपसः सम्यग्ज्ञानादि त्रयेऽपि हेतुत्वेन प्रथमोपादानयोग्यत्वेऽपि सम्यग्दर्शनस्य मोक्षम्प्रति मुख्यकारणतया प्रथमं तदुपादानमेव कृतम् । तथाचोक्तम् 'नादं णिस्स नाणं नाणेण विणा न होंति चरणगुणा । अगुणिस्स नस्थि मोक्खो नस्थि अमोक्खस्स निव्वाणं । १ । इति, नादर्शनिनो ज्ञानं ज्ञानेन
७३३
उत्तराध्ययन सूत्र के २८वें अध्ययन की गाथा १-३ में कहा भी है'जिन भगवान् द्वारा भाषित, चार कारणों से युक्त, ज्ञान-दर्शन लक्षण वाली मोक्षमार्गगति को सुनो ॥१॥ ज्ञान, दर्शन, चारित्र और तप, इन चारों को सर्वज्ञ सर्वदर्शी जिनेन्द्र ने मोक्षमार्ग कहा है ॥२॥ ज्ञान, दर्शन, चारित्र और तप के मार्ग को प्राप्त जीव सुगति को प्राप्त करते हैं ॥३॥
इस प्रकार यह फलित हुआ की सम्प्ररज्ञान सम्यग्दर्शन और सम्यकू चारित्र की भांती तप भी मोक्ष का कारण है । यद्यपि सम्यग्ज्ञान आदि तीनों में कारण होने से सर्वप्रथम स्थान देने योग्य हैं, तथापि सभ्यदर्शन मोक्ष का मुख्य कारण है, अतएव उसी को प्रथम स्थान दिया गया है ! कहा भी है
ઉત્તરાધ્યાયનસૂત્રના ૨૮માં અધ્યયનની ગાથા ૧-૩માં ક્રુહ્યું પણ છેજિતેન્દ્ર ભગવન્તા દ્વારા ભાષિત, ચાર કારણેાથી યુક્ત, જ્ઞાનદર્શન લક્ષણવાળી મેાક્ષમાગ ગતિને ‘સાંભળે! ॥૧॥ જ્ઞાન, દર્શન ચારિત્ર અને તપ આ ચારેયને સત્ત સદશી જિનેન્દ્રોએ મેાક્ષમાગ કહેલ છે. !! ર્ ડા જ્ઞાન દર્શન ચારિત્ર અને તપના માર્ગને પ્રાપ્ત જીવ સુગતિને પ્રાપ્ત કરે છે ” ૫ ૩ ૫
આ રીતે એ પ્રતિપતિ થયું કે સમ્યજ્ઞાન સમ્યક્દર્શન અને સમ્યક્ ચારિત્રની જેમ તપ પણ મેાક્ષના કારણભૂત છે. જો કે તપ સભ્યજ્ઞાન આદિ ત્રણેમાં કારણુ હાવાથી સર્વ પ્રથમ સ્થાન આપવા યેાગ્ય છે તેા પણ સમ્યક્દન મેકક્ષનુ' મુખ્ય કારણ છે આથી તેને જ પ્રથમ સ્થાન આપવામાં આવ્યુ છે કહ્યું પણ છે
શ્રી તત્વાર્થ સૂત્ર : ૨