Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७०४
तत्वार्थ सूत्रे
मायाकषायण्युत्सर्गतपः ३ लोमकषायव्युत्सर्गतपश्च ४ इत्येवं चतुर्विधं तावत् कषायव्युत्सर्गे तपो भवतीतिभावः ॥ ३३ ॥
तत्वार्थनियुक्ति: पूर्व तावत् त्रिविधं भावव्युत्सर्ग तपः प्ररूपितम्, कषाय संसार - कर्मव्युत्सर्गभेदात्, सम्मति - तेषु प्रथमोपात्तं कषायव्युत्सर्गतपचतुर्विधत्वेन प्ररूपयितुमाह- 'कसाथ बिउस्सग्गतवे-चडव्धिहे, कोहकसायाइ विउस्सग्गभेयओ' इति । कषायन्युत्सर्गतपः कषायस्य - क्रोधादिरूपस्य व्युत्सर्गः परित्याग स्वद्रूपं तपः खलु चतुर्विधं भवति तद्यथा - क्रोधकषायादि oyer भेदतः । क्रोधकषायव्युत्सर्ग तपः १ आदिना - मानकषाय व्युत्सर्गतपः २ मायाकषायव्युत्सर्गतपः ३ लोभकषाय व्युत्सर्गतपच ४ इत्येवं चतुर्विधं खलु - कषायव्युत्सर्गतपो भवतीति भावः ॥ उक्तञ्चोपपातिके ३० सूत्रे - ' से लिं sarafareसग्गे ? कसाय विउस्सग्गे चउच्चिहे पण्णत्ते, तं जहाकोहक सायविसग्गे १ माणक सावउस्सग्गे २ मायाकसायविउसग्गे ? लोहक सायविस्सग्गे ४ से तं कसा पवि उग्गे' इति । अथ - aisir कषायव्युत्सर्गः ३ कषायन्युत्सर्ग चतुर्विधः प्रज्ञप्तः तद्यथा--क्रोधकषायकषायव्युत्सर्ग। आशय यह है कि कषाय व्युत्सर्ग तप के चार भेद होते हैं ॥ ३३ ॥
तत्वार्थनियुक्ति - कषाय, संसार और कर्म के भेद से भाव व्युस के तीन भेदों का निरूपण किया गया, अब उनमें से प्रथम कषाय व्युत्सर्ग तप के चार भेदों का कथन करते हैं
क्रोध आदि कषायों का त्याग करना कषाय व्युत्सर्ग तप कहलाता है । यह कषायव्युत्सर्गं तप, कषायों के चार भेद होने के कारण चार प्रकार का है । वे चार प्रकार ये हैं- (१) क्रोध व्युरसर्ग तप (२) मान न्युव्युत्सर्ग तप (३) माया व्युत्सर्ग तप और (४) लोभ व्युम्सर्ग तप । औपपातिक सूत्र के तीसवें सूत्र में कहा है
તત્ત્વાથ નિયુક્તિ——કષાયસ'સાર અને ક'ના ભે૬થી ભાવન્યુત્સગ તપના ત્રણ ભેઢાનું પહેલા નિરૂપણ કરવામાં આવ્યું. હવે તેમાના પ્રથમ કષાયજ્યુસગ તપનાં ચાર ભેદોનું કથન કરીએ છીએ
ક્રોષ આદિ કષાયેાના ત્યાગ કરવા કષાય વ્યુત્સગ તપ કહેવાય છે. આ કષાયવ્યુત્સગ તપ, કષાયાના ચાર ભેદ હાવાના કારણે ચાર પ્રકારનુ છે > माप्रमाणे छे— (i) डोधव्युत्सर्ग तप (२) मानव्युत्सर्गे तप ( 3 ) भाया દ્રવ્યજ્યુસ તપ અને (૪) લૈભવ્યુત્સગ તપ ઔપપાતિકસૂત્રના ત્રીસમાં
सूत्रमाछे
શ્રી તત્વાર્થ સૂત્ર : ૨