Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१०
तत्त्वार्थसूत्रे उच्यते । एवम्-आयुष्य रूपस्य कर्मणः परित्यागरूपम् आयुष्य कर्मव्युत्सर्ग तप उच्यते । एवं नामरूपस्य कर्मणः परित्यागरूपं नामकर्मव्युत्सर्गतप उच्यते । एवं गोत्ररूपस्य कर्मणः परित्यागरूपं गोत्रकर्म व्युत्सर्ग तप उच्यते एलम्-अन्त. रायरूपस्य कर्मणः परित्यागरूपम् अन्तरायकर्मव्युत्सर्ग तप उच्यते ॥३५॥ ___तत्त्वार्थनियुक्तिः -पूर्व तावत्-संसारव्युत्सर्ग सपोरूप भावव्युत्सर्ग तप चतुर्विधरवेन मरूपतम्, सम्पति-कर्मव्युत्सर्ग तपोरूप भावव्युत्सर्ग तपोऽष्टविध त्वेन प्ररूपायितुमाह-'कम्म विउस्सग्गतवे अविहे णाणावरणिज्जाइ कम्म विउस्सग्गभेया' इति। कर्मव्युत्सर्गतपः-कर्मणां ज्ञानावरणीयादीनां व्युत्सर्गः परित्याग स्तद्रूपं तपः खल्बष्टविधं भवति, तद्यया-ज्ञानावरणीयादि कर्मव्युत्सर्गभेदतः ज्ञानावरणीयकर्मव्युत्सर्गतपः १ आदिना-दर्शनावरणीयकर्मव्युत्सर्गतपः २ वेदनीयकर्मव्युत्सर्गतपः ३ मोहनीयकर्मव्युत्सर्गतपः-४ व्युत्सर्ग, आयुष्य कम का परित्याग आयुष्य कम व्युत्सर्ग, नामकर्म का परित्याग नामकर्म व्युत्सर्ग, गोत्र कर्म का परित्याग गोत्र कर्म व्युत्सर्ग और अन्तराय कर्म का परित्याग अन्तराय कर्म व्युत्सर्ग कहलाता है ॥३५॥ __तत्वार्थनियुक्ति-इससे पूर्व संसार व्युत्सर्ग रूप भावव्युत्सर्ग तप के चार भेदों का निरूपण किया गया था, अप कमव्युत्सर्ग तप के आठ भेदों की प्ररूपणा की जाती है
ज्ञानावरण आदि आठ कर्मों के परित्याग को कर्मव्युत्सर्ग तप कहते हैं। कर्म के भेद से इस तप के भी आठ भेद होते हैं, यथा-(१) ज्ञानावरणीय कर्मयुत्सर्ग तप (२) दर्शनावरणीय कर्मपुत्सर्ग तप (३) वेदनीय कमन्घुत्सर्ग तप (४) मोहनीय कमव्युत्सर्ग तप (५) आयुष्यઆયુષ્યકમબુત્સર્ગ, નામકર્મને પરિત્યાગ નામ કર્મસુત્સર્ગ, શેત્રકમને પરિત્યાગ ગોત્રકમ વ્યુત્સર્ગ અને અત્તરાયકર્મને પરિત્યાગ અન્તરાયકર્મથુત્સ તપ કહેવાય છે. રૂપા
તત્વાર્થનિર્યુકિત–આની પહેલા સંસારગ્યુસર્ગ રૂ૫ ભાવયુત્સર્ગ તપના ચાર ભેનું નિરૂપણ કરવામાં આવ્યું, હવે કર્મયુર્ભત રૂપ ભાવવ્યુત્સર્ગ તપના આઠ ભેદની પ્રરૂપણ કરવામાં આવે છે
જ્ઞાનાવરણ આદિ આઠ કર્મોના પરિત્યાગને કર્મભુસ તપ કહે છે. કર્મભેદથી આ તપના પણ આઠ ભેદ હોય છે, જેમકે-(૧) જ્ઞાનાવરણીયકર્મવ્યસંગતપ (૨) દર્શનાવરણીયકર્નબુત્સર્ગતપ (૩) વેદનીયકર્મ વ્યર્ગતપ (૪) મોહનીય કબુત્સર્ગતપ (૫) આયુષ્કર્મચુસતપ (૬) નામકર્મ વ્યુત્સર્ગ
શ્રી તત્વાર્થ સૂત્રઃ ૨