Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
७०२
तत्त्वार्थसूत्रे तत्वार्थनियुक्ति-पूर्व तावद्-द्रव्यभावभेदेन द्विबिधेषु व्युत्सर्गतपासु चतुर्विधत्वेन द्रव्यव्युत्सर्गतपः प्ररूपितम्, सम्मति-भावव्युत्सर्ग तपस्त्रविध्येन प्ररूपयितुमाह-'भावविउस्लग्गतवे तिविहे, कसाय-संसार कम्मवि उस्तग्ग भेषओ' इति । भावब्युत्सर्गतपः-भावस्य क्रोधादिकषायादेः खलु व्युत्सर्गः विशेषेणोत्कृष्टभावनया त्यागो भावव्युत्सर्ग स्तद्रूपं तप स्तावत् त्रिविधं भवति, तद्यथा-कषायव्युत्तर्ग तपः १ संसारव्युत्सर्गतपः २ कर्मव्युत्सर्गतपश्चे-३ ति । तत्र-कषायस्य क्रोधादिरूपस्य भावस्य व्युत्सर्गः विशिष्टोत्कृष्टभावनया परित्यागः कषायव्युत्सर्ग स्तद्रूपंतपः कपायव्युत्सर्गतको व्यपदिश्यते । एवं संसारस्य नरक-तिर्यङ्मनुष्य-देवगति रूपस्य व्युत्सर्गः परित्यागः संसारव्युत्सर्ग स्तद्रप तपः संप्तारव्युत्सर्गतपो व्यपदिश्यते एवं कर्मणां ज्ञानावरणाद्यष्टविधकर्मणां व्युत्सर्गः परित्यागः कर्मव्युत्सर्ग स्तद्रूपं तपः कर्मव्युत्सर्ग तपो व्यपदिश्यते । उक्तश्चौपपातिके ३० सूत्रे-'से किं तं भावविउग्गे? भावविउस्सग्गे तिविहे
तत्वार्थनियुक्ति-व्युत्सर्ग तप के दो भेदों में से द्रव्यव्युत्सर्गतप के चार भदों की प्ररूपणा की गई, अब भावव्युत्सर्गतप के तीन भेदों का व्याख्यान किया जाता हैं
विशेष रूप से उत्कृष्ट भावनापूर्वक क्रोधादि कषाय-भाव का स्याग भावव्युत्सर्ग कहलाता है। उसके तीन भेद हैं-(१) कषायव्युत्सर्ग (२) संसारव्युत्सर्ग और (३) कर्मव्युत्सर्ग । क्रोध आदि कषयों का त्याग करना कषायव्युत्सर्ग तप है । इसी प्रकार नारक-तियं च-मनुष्य देवगति रूप संसार का परित्याग करना संसारव्युत्सर्गतप है और ज्ञानावरण आदि आठ प्रकार के कर्मो का परित्याग करना कर्मव्युत्सर्ग तप कहलाता है। औपपातिकसूत्र के तीसवे सूत्र में कहा है
તત્વાર્થનિર્યુક્તિ-વ્યુત્સર્ગતપનાં બે ભેદપૈકી દ્રવ્યબુત્સદ્ગતપના ચાર ભેદની પ્રરૂપણ કરવામાં આવી. હવે ભાવવ્યુત્સર્ગતપના ત્રણ ભેદનું નિરૂપણ કરવામાં આવે છે.
વિશેષ રૂપથી, ઉત્કૃષ્ટભાવના પૂર્વક ક્રોધાદિકષાયભાવને ત્યાગ ભાવવ્યુત્સર્ગ કહેવાય છે. તેના ત્રણ ભેદ છે (૧) કષાયબ્યુલ્સગ (૨) સંસારવ્યુંત્સર્ગ અને (3) કર્મબુત્સર્ગ ક્રોધ આદિ કષાયનો ત્યાગ કરે કષાયવ્યત્સર્ગતપ છે એવી જ રીતે નરક-તિયચ-મનુષ્ય દેવગતિ રૂપ સંસારને પરિત્યાગ કરવો સંસાર વ્યુત્સર્ગતપ છે. જ્યારે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોને પરિત્યાગ કરે કર્મયત્સર્ગતપ કહેવાય છે. ઔપપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે
श्री तत्वार्थ सूत्र : २