Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६९८
तत्त्वार्थ सूत्रे
तत्त्वार्थनियुक्तिः - स्पष्टा - दीपिका गम्याचेति ॥३०॥ मूलम् - दव्वविउस्सग्गतवे चउव्विहे, सरीरविसग्गाइ
भैयओ ॥३१॥
छाया - द्रव्य व्युत्सर्गतपश्चतुर्विधम् शरीरव्युत्सर्गादिभेदतः - " ॥ ३१ ॥ तत्वार्थदीपिका - पूर्व तावत्-व्युत्सर्गतपसो हैविध्यं मरूपितम्, तत्र व्युत्सर्गतपसो द्वैविध्यं प्रतिपादयन्नाह - " दव्वविउसग्गतवे-" इत्यादि । द्रव्य व्युत्सर्गतप:- द्रव्यस्य शरीरादे व्युत्सर्गः ममत्वत्यागः, तद्रूपं तपस्तावद् चतुर्विधं भवति । तद्यथा शरीरव्युत्सर्गादिभेदतः, तथा च-शरीरव्युत्सर्ग तपः १ आदिनागणव्युत्सर्ग तपः - २ उपधिव्युत्सर्गतपः - ३ भक्तपानव्युत्सर्गतपश्च-४ इत्येवं चतुर्विधं द्रव्यव्युत्सर्गतपो भवति । तत्र शरीरस्य ममत्वत्यागः शरीरव्युत्सर्ग तप उच्यते, विशेषेणोत्कृष्टभावनया त्यागस्यैव व्युत्सर्गपदार्थत्वात् । एवं द्वादश तत्वार्थनियुक्ति - स्पष्ट है और दीपिका टीका से समझी जा सकती है ॥ ३०॥
'दव्य विस्सग्गतवे चउव्हेि' इत्यादि ।
सूत्रार्थ - द्रव्वव्युत्सर्गं तप चार प्रकार का है - शरीर व्युत्सर्ग आदि ॥ ३१ ॥
तत्वार्थदीपिका - इससे पहले व्युत्सर्ग तप के दो भेदों का निर्देश किया गया था, अब उसके दो भेदों का व्याख्यान करते हैं-
शरीर आदि द्रव्य का ममत्व त्यागना द्रव्यव्युत्सर्ग है । इसके चार मेद हैं- (१) शरीरव्युत्सर्गतप (२) गणव्युत्सर्गतप (३) उपधिव्युत्सर्ग तप । शरीर संबन्धी ममता का त्याग करना अर्थात् अपने शरीर को भी अपने से भिन्न मानना शरीरव्युत्सर्गतप कहलाता है। विशेषरूप से और उत्कृष्ट भावना से त्याग करना ही व्युत्सर्ग शब्द का अर्थ है । तत्त्वार्थ नियुक्ति- —સ્પષ્ટ છે અને દીપિકા ટીકાથી જ સમજી શકાય છે ૩૦ન 'दव्वविग्गे तवे चउव्विद्दे' त्याहि
સૂત્રા—દ્રવ્યત્યુત્સગ તપ ચાર પ્રકારના છે શરીરશ્રુસ્રગ આદિ।૩૧। તત્ત્વાર્થં દીપિકા-આનાથી પહેલા વ્યુત્સગ તપના એ ભેદોના નિર્દેશ કરવામાં આન્યા હતા હવે તેના બે ભેદોનું નિરૂપણ કરીએ છીએ શરીર આદિ દ્રવ્યનુ' મમત્વ છેડવું દ્રવ્યત્યુત્સગ છે. આના ચાર ભેદ છે (૧) शरीरव्युत्सर्गीतय (२) गणुव्युत्सर्गतम् ( 3 ) (पधिव्युत्सर्ग तय भने (४) ભક્તપાનયુત્સગ તપ. શરીર સંબધી મમતાના ત્યાગ કરવા અર્થાત્ પેાતાના શરીરને પણ પેાતાનાથી ભિન્ન ગણવુ શરીરબ્યુલ્સગ શબ્દને અર્થ થાય છે.
શ્રી તત્વાર્થ સૂત્ર : ૨