Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
વ્ય
तत्त्वार्थ सूत्रे
'काले विनये बहुमाने उपधाने तथा अह्निवे । व्यञ्जनेऽर्थे तदुभये अष्टविधो ज्ञाने आचारः ॥ १॥ इति, शङ्कादिदोषवर्जितं तत्वार्थश्रद्धानं दर्शनविनय उच्यते स च सम्यग्रदर्शनविनयः शुश्रूषणात्याशातनभेदाद् द्विविधः २ तथा तीर्थकृत् प्रणीतस्य धर्मस्याssचाय - पाध्याय - स्थविर - कुलगण - संघ - श्रमणसाम्भोगिकमनोज्ञानाश्चाऽनाशा तना प्रशम संवेग - वैराग्याऽनुकम्पाऽऽस्तिक्यानि च सम्यग्दर्शनविनयो बोध्यः ज्ञानदर्शनवतः पुरुषस्य चारित्रे विज्ञाते सति तस्मिन् पुरुषे भावत आदरातिशयकरणम् - द्रव्यभावतः स्वयं चारित्रानुष्ठानश्च चारित्रविनय उच्यते । स चारित्रविनयः पञ्चविधः, सामायिक चारित्र विनयः - छेदोपस्थापन चारित्रचिनयः
काल, विनय, बहुमान, उपधान, अनिह्नव, शब्द अर्थ और उभय - शब्दार्थ, यह आठ प्रकार का ज्ञानविनय है ।
शंका आदि दोषों से रहित तत्वार्थ का श्रद्धान दर्शनविनय कहलाता है। शुश्रूषणा और अनत्याशातना के भेद से वह दो प्रकार का है । तीर्थंकर द्वारा प्रणीत धर्म की आशातना न करना तथा आचार्य, उपाध्याय, स्थविर शैक्ष, ग्लान, तपस्वी, साधर्मिक, कुल, गण संघ, एवं मेनोज्ञ श्रमणो की आशातना न करना तथा प्रशम, संवेग, वैराग्य अनुकम्पा आस्तित्व यह सम्यग्दर्शनविनय है।
ज्ञान दर्शनवान् पुरुष के चारित्र का ज्ञान होने पर उस पुरुष का अतिशय आदर करना तथा द्रव्य भाव से स्वयं चारित्र का अनुष्ठान करना चारित्र विनय है | चारित्र विनय के पांच भेद हैं- सामायिक afro विनय, छेदोपस्थापन चारित्रविनय, परिहार विशुद्धि चारित्र
કાળ, વિનય, બહુમાન, ઉપધાન અનિલ્ડ્રનવ શબ્દ અર્થ અને ઉભય શબ્દ-આ આઠ પ્રકારના જ્ઞાનવિનય છે.
શકા વગેરે દોષોથી રહિત તત્ત્વાની શ્રદ્ધા દર્શનવિનય કહેવાય છે. શુશ્રુષા અને અનત્યાશાતનના ભેદથી તે બે પ્રકારના છે, તીર્થંકર દ્વારા પ્રણીત ધર્મની અશાતના ન કરવી તથા આચાય, ઉપાધ્યાય, સ્થવિર, શૈક્ષ ग्लान तपस्वी, साधर्मि४, भुज, गए, संघ मने मनोज्ञ श्रमलोनी अशाતના ન કરવી તથા પ્રશમ, સવેગ, વૈરાગ્ય, અનુકમ્પા અને આસ્તિય આ સમ્યગ્દર્શનવિનય છે.
જ્ઞાન--નવાન્ પુરૂષના ચારિત્રનું જ્ઞાન થવાથી તે પુરૂષને અતિશય આદર કરવા તથા દ્રવ્ય-ભાવથી ય' ચારિત્રનું અનુષ્ઠાન કરવું ચારિત્રવિનય છે. ચારિત્રવિનયના પાંચ ભેદ છે–સામાયિક ચારિત્રવિનય છે।પસ્થાપન ચારિત્ર
શ્રી તત્વાર્થ સૂત્ર : ૨