Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
Pare
तत्त्वार्यसूत्रे न्यतमयोगरत:-एकत्ववितर्काविचार नाम शुक्लध्यानम् १ भवति यस्यध्यायिनः कायादियोगाना मभ्यतमो योगो व्यापियते यथा-कदाचिद-वागयोगः कदाचित्-मनोयोगो वेति भावः २ कायैकयोगो वेति भावः २ कार्यकयोग व्यापारवतस्तु-मूक्ष्मक्रियाऽप्रतिपातिनामकं तृतीयं शुक्लध्यानं भवति ३ कायादियोगरहितस्य शैलेश्यवस्थाविशिष्टस्य मनोवाक् काययोगत्रयरहितत्वात् समुच्छिन्नक्रियाऽनिवर्ति रूप चतुर्थ शुक्लध्यानं भवतीति भावः ४ ॥७७॥
मूलम्-पढमा दो एगासया सवियका सवियारावियारा ।७८॥ छाया-'प्रथमे द्वे, एकाश्रये सवितर्के सविचाराऽविचारे ॥७८॥
तत्वार्थदीपिका-प्रथमे आधे द्वे, पृथक्त्ववितर्कसविचारम-एकत्ववितर्काविचारं चेति । एकाश्रये-एकः आश्रयः .पूर्वधररूप: आलम्बनं ययो स्ते, एकस्वामिके इत्यर्थः । सवितर्क-वितर्केण पूर्वगतश्रुतसम्बन्धिना तर्केण सहिते, तत्र-प्रथम सविचारम, द्वितीयमविचारं भवति । अतएव-प्रथमं पृथक्त्ववितर्क सविचारम, द्वितीयम्-एकत्वविताऽविचारं व्यपदिश्यते । अनयोाख्या पूर्वगता इति ॥७॥
तत्त्वार्थनियुक्ति-पूर्व ताबन-चतुर्विधस्यापि शुक्लध्यानस्य स्वाम्यादीनां एक योग का व्यापार होता है, जैसे कभी वचन योग का और कभी मनोयोग का। सिर्फ एक काययोग वाले को सूक्ष्मक्रिय-अप्रतिपाती नामक तीसरा शुक्लध्यान होता है। जो शैलेशी अवस्था को प्राप्त हो चुका है और तीनों से रहित हो गया है ऐसे अयोगी को समुच्छिन्न क्रिया-अप्रतिपाती ध्यान होता है ॥७७॥
'पढमा दो एगासया' इत्यादि ॥७८॥
प्रथम के दो शुक्लध्यान एक आश्रय वाले हैं, सवितर्क हैं और सविचार अविचार हैं, अर्थात् पहलासविचार है, दूसरा अविचार है॥७॥
तत्त्वार्थदीपिका-प्रारंभ के दो शुक्लध्यान पृथक्त्वबितर्क सविचार ને અને ક્યારેક મનેયેગને. માત્ર એક કાયયોગવાળાને સૂફમક્રિય-અપતિપાતી નામક ત્રીજુ શુકલધ્યાન હોય છે. જે શૈલેશી અવસ્થાને પ્રાપ્ત થઈ ચુક્યા છે અને ત્રણે ગોથી રહિત થઈ ગયા છે એવા અગીને સમરિ૭. ક્રય–અપ્રતિપાતી ધ્યાન હોય છે. ૭૭ 'पढमा दो एगासया त्या
સૂત્રાર્થ–પ્રથમના બે શુકલવાન એક આશ્રયવાળા છે, સવિતર્ક છે. અને સવિચાર– અવિચાર છે, અર્થાત્ પહેલુ સવિચાર છે બીજુ અવિચાર છે. હ૮
તત્વાર્થદીપિકા–પ્રારંભના બેશુકલધ્યાન પૃથકત્વ વિતર્ક સવિચાર અને
શ્રી તત્વાર્થ સૂત્ર ૨