Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.८. सू.१९ इन्द्रियप्रतिसंलीनतास्वरूपनिरूपणम् ६४७ प्रतिसंलीनता १ कषायमतिसंलीनता २ योगप्रति संलीनता ३ विविक्तशय्यासनप्रति संलीनता ४ इति ॥ १८ ॥
मूलम् - इंदिय पडिलीणयात वे पंचविहे, सोइंदियाइ भेयओ । १९ ।
छाया--' --' इन्द्रियप्रति संलीनतातपः पञ्चविधम, श्रोत्रेन्द्रियादि भेदतः ||१९|| तत्वार्थदीपिका - पूर्वं तावत् क्रमागतस्य षष्ठस्य बाह्य तपसः प्रतिसंलीनता रूपस्य प्ररूपणं कृतम्, सम्मति चतुर्विधेषु प्रतिसंलीनतारूपेषु प्रथमोपात्तस्य इन्द्रियप्रति संलीनता तपसः स्वरूपं प्ररूपयितुमाह-'इंदियपडिलीणया' इत्यादि । इन्द्रियमतिसंलीनता तपः इन्द्रियाणां श्रोत्रादीनां प्रतिसंलीनता, इन्द्रियप्रतिसंलीनता तद्रूपं तप इन्द्रिय प्रतिसंलीनता तपः तत् खलु पञ्चविधं भवति, तद्यथा-श्रोत्रेन्द्रियप्रति संलीनता १ आदिना-चक्षुरिन्द्रियपतिसंलीनता २ घ्राण
उत्तर - प्रतिसंलीनता तप चार प्रकार का है -- ( १ ) इन्द्रियप्रतिसं लीनता (२) कषायप्रति संलीनता (३) योगप्रति संलीनता और (४) विविक्तशयनासनसेवनता ||१८||
'इंदियपडिलीणया तवे' इत्यादि ।
सूत्रार्थ - श्रोत्र आदि पांच इन्द्रियों के भेद से इन्द्रिय प्रतिसंलीनता तप भी पाँच प्रकार का है ॥ १९ ॥
तत्त्वार्थदीपिका - पहले छठे बाह्यतप प्रतिसंलीनता का निरूपण किया गया, अब उसके चार भेदों में से प्रथम भेद इन्द्रिय प्रतिसंलीनता के भेदों की प्ररूपणा करते हैं
श्रोत्र आदि इन्द्रियों का गोपन करना इन्द्रिय प्रतिसंलीनता तप है। वह पांच प्रकार का है - (१) श्रं त्रेन्द्रिय प्रतिसंलीनता चक्षुरिन्द्रियप्रतिसंलीनता (३) घ्राणेन्द्रिय प्रतिसंलीनता (४) रसनेन्द्रिय प्रतिसंलीनता
ઉત્તર-પ્રતિસ'લીનતા તપ ચાર પ્રકારના છે-(૧) ઇન્દ્રિયપ્રતિસલીનતા (२) उषायप्रतिसंसीनता ( 3 ) योगप्रतिस सीनता भने (४) विविस्तशयना સનસેવનતા ૫ ૧૮ ।
'इंदिप डिस लीणया तवे पंचविहे' त्याहि
સૂત્રા--શ્રેત્ર આદિ પાંચ ઇન્દ્રિયાના ભેદથી ઇન્દ્રિયપ્રયિસલીનતા તપ પણ પાંચ પ્રકારના છે. ! ૧૯ ૫
તત્ત્વાર્થદીપિકા-પહેલા છટ્ઠા ખાદ્યુતપ પ્રતિસ ́લીનતાનું' નિરૂપણ કરવામાં આવ્યુ' હવે એના ચાર ભેદેમાંથી પ્રથમ ઇન્દ્રિયપ્રતિસ'લીનતાના ભેઢાની પ્રરૂપણા કરીએ છીએ
શ્રે!ત્ર આદિ ઇન્દ્રિયનું ગેપન કરવું ઈન્દ્રિયપ્રતિસ લીનતા તપ છે. તે પાંચ પ્રકારના છે-(૧) શ્રેત્રેન્દ્રિયપ્રતિસ ́લીનતા (૨) ચક્ષુરિન્દ્રિયપ્રતિસ’લીનતા
શ્રી તત્વાર્થ સૂત્ર : ૨