Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दीपिका-नियुक्ति टीका अ.८२.२७ चारित्रविनयतपो निरूपणम् ६८३ चारित्रं, तत्सम्बन्धीविनयस्तद्रूपं तपः पञ्चविधं भवति, सामायिकादि भेदतः । तथा च-सामायिकचारित्रविनयतपः १ आदिना-छेदोपस्थापनीयचारित्रविनय तपः २ परिहारविशुद्धिकचारित्रविनयतपः ३ मूक्ष्मसाम्परायचारित्रविनयतपः४ यथाख्यातचारित्रविनयतपः ५ चेति। तत्र-सर्वजीवेषु रागद्वेषरहितो भावः समः, तस्य समस्य प्रतिक्षणपूर्वापूर्वकर्मनिर्जराहेतुभूतस्य विशुद्धिरूपस्याऽऽयो लाभः समायः समायएव सामायिकं सावद्ययोगविरतिरूपम् सामायिकश्च तत् चारित्रं सामायिकचारित्रम् , तद्रूपं विनयतप: सामायिकचारित्रविनयतप उच्यते । एवं-छेदेन पूर्वपर्यायच्छे देन उपस्थाप्यते-आरोप्यते यन्महानत. लक्षणं चारित्रं, तच्छेदोपस्थापनीय मुच्यते तद्रूपं चारित्रं छेदोपस्थापनीय के लिए सर्वविरतिरूप क्रियाकलाप चारित्र कहलाता है। चारित्र संबन्धी विनय को चारित्रविनय तप कहते हैं। यह पांच प्रकार का है- (१) सामायिक चारित्र विनय तप (२) छेदोपस्थापनीय चारित्रविनय तप परिहार विशुद्ध चारित्रविनय तप (४) सूक्ष्मसाम्पराय चारित्र विनय तप और (५) यथाख्यातचारित्र बिनय तप।
समस्त जीवों पर राग-द्वेष रहित मध्यस्थभाव होना 'सम' कहा लाता है। प्रतिक्षण अपूर्व कर्मनिर्जरा के कारणभूत एवं विशुद्धि स्वरूप समभाव के आय अर्थात् लाभ को 'समाय' कहते हैं और समाय को ही सामायिक कहते हैं, जिसका आशय है सावध योग को त्याग करना। सामायिक रूप चरित्र सामायिक चारित्र कहलाता है और उसका विनय सामायिक चारित्रविनय तप है। पूर्वपर्याय का छेद करके महाव्रत रूप चारित्र का फिर से आरोपण करना छेदोपस्थापन चारित्र है, સર્વવિરતિ રૂપક્રિયાકલાપ ચારિત્ર કહેવાય છે. ચારિત્ર સંબંધી વિનયને ચારિત્ર વિનય તપ કહે છે, આ પાંચ પ્રકારના છે–(૧) સામાયિક ચારિત્ર વિનય તપ (૨) છેદે પસ્થાપનીયચરિત્ર વિનય ત૫ (૩) પરિહાર વિશુદ્ધિ यारित्र विनय त५ (४) सूक्ष्मसा-५२।५ यास्त्रि विनय त५ मने (५) यथा. ખ્યાત ચારિત્ર વિનય તપ.
સમસ્ત જીવો પ્રત્યે રાગ-દ્વેષ રહિત મધ્યસ્થ ભાવ હે-સમ કહેવાય છે પ્રતિક્ષણ અપૂર્વ-અપૂર્વ કર્મનિર્જરાના કારણભૂત અને વિશુદ્ધિ સ્વરૂપ સમ ભાવના આય અર્થાત લાભને સમાય કહે છે અને સમાયને જ સામાયિક કહે છે જેને ભાવાર્થ છે સાવદ્ય યોગનો ત્યાગ કર. સામાયિકરૂપ ચારિત્ર સામાયિક ચારિત્ર કહેવાય છે અને તેને વિનય સામાયિક ચારિત્ર
શ્રી તત્વાર્થ સૂત્ર ૨