Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्यसले मायाया विफलीकरण मन्तः संगोपनं वा, मायामतिसंलीनता तपो भवति, यथा परवचनारूपा-कपटरूपा वा माया नोदितास्यात्तथा यतितव्यम्, यदि कथश्चिद् माया-उदितास्यात्तदा तां विफलतां कुर्यादितिभावः३ एवं पतिसंलीनता तपस्तावद् लोमस्य परस्वग्रहणलालसारूपस्योदयनिरोधरूप भवति उदय पास्य लोभस्य विफलीकरणमन्तःसंगोपनरूप वा लोभपतिसंलीनतातप उच्यते, प्रथमतस्तु लोभएब परस्वग्रहणलालसारूपो यथा नोदितः स्यात्तथा यति तव्यम्, यदितु कथञ्चित्कस्मिंश्चि द्वस्तुनि लोम उदितः स्यात्तदा तं : विफलं कुर्यादिति भावः ४ उक्तश्चौपपातिके ३० सूत्रे-से किं तं कसायपडिसलीणया? कसायपडिसलीणया चउन्विहा पण्णत्ता तं जहा-कोहस्सुदयनिरोहो वा, उदयपत्तस्स वा-कोहस्स विफलीकरणं १ माणस्युदयनिरोहो वा, उदय पत्तस्त वा माणस्त विफलीकरणं२ माय उदयणिरोहोवा, उदयपत्ताए वा मायाए विफलीकरणं ३ लोहस्सुदयणिरोहो वा, उदयपत्तस्स लोहस्स विफलीकरणं४ से तं कसायपडिसंलोणया' इति । अथ का सा कषाय प्रतिसंलीनता कषायमतिसंलीनता चतुर्विधा प्रज्ञप्ता, तद्यथा-क्रोधस्योदयनिरोधो हई माया को विफल कर देना-भीतर ही दवा देना माया प्रतिसंली नता तप कहलाता है । आशय यह है कि कपटरूप माया उत्पन्न न हो ऐसा यत्न करना चाहिए । कदाचित् उत्पन्न हो जाय नो उसे निष्फल करदेना चाहिए।
परकीय वस्तु को ग्रहण करने की लालसा रूप लोभ को उत्पन्न न होने देना और उत्पन्न हुए लोभ को विफल कर देना लोभप्रतिसं लीनता नामक तप कहलाता है । प्रथम तो यही प्रयत्न करना चाहिए किलोम का उदय ही न होसके कदाचित् उदित हो जाय तो उसे विफल कर देना चाहिए । ओपपातिकसूत्र के तीसवें सूत्र में कहा भी हैમાયાપ્રતિસંલીનતા તપ કહેવાય છે. આશય એ છે કે કપટ રૂપ માયા ઉપના ન થાય એ દિશામાં પ્રયત્ન કરજોઈએ, કદાચિત ઉત્પન્ન થઈ પણ જાય તે તેને નિષ્ફળ કરી દેવી જોઈએ.
પરમાલિકીની વસ્તુને ગ્રહણ કરવાની લાલસા રૂપ લેભને ઉત્પન્ન ન થવા દેવો અને ઉત્પન્ન થયેલ લોભને વિફળ કરી દે લેભપ્રતિસલીનતા નામક તપ કહેવાય છે. પ્રથમ તો લેભ ઉદ્દભવે જ નહીં એ માટે પ્રયત્નશીલ રહેવું જોઈએ. કદાચિત ઉદિત થઈ જાય તે તેને નિષ્ફળ કરી દેવું જોઈએ
પપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું પણ છે
શ્રી તત્વાર્થ સૂત્રઃ ૨