Book Title: Tattvartha Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
तत्त्वार्थसूत्रे छाया-विविक्तशयनासनसेवनता तपो-ऽनेकविधं, स्यादिविरहिताऽनेकस्थाननिवासभेदत:--"
तत्वार्थदीपिका--पूर्व तावत् -चतुर्विधपतिसंलीनतातपःसु यथाक्रममिन्द्रिय कषाययोगपतिसंलोनतातपस्वयं प्ररूपितम् सम्पति क्रमप्राप्तं चतुर्थ विविक्तशय्यासनसेवनतारूपं प्रतिसंलीनतातपः प्ररूपायतुमाह-'विवित्तसयणासण' इत्यादि। विविक्तशयनासनतपः-विविक्तानि दोषवर्जितानि यानि शयनासनानि, तेषां सेवनता-सेवनम्, तद्रूपं पतिसलीनतातपोऽनेकविधं भवति । तद्यथा--च्यादिविरहिताऽनेक स्थानानवासभेदतः, स्त्री-पशु-पण्डक-रहितेष्वनेकस्थानेषु-आरामो धानादिषु मासुकैषणीय पीठ-फलक-शाय्या संस्तारकमुपसम्पद्य श्रमणो निवसति । अतएव-धर्मधर्मिणोरभेदाद विविक्तशनयनासनसेवनतातपो भवति, तथाच-पत्किल श्रमणोऽनगारः स्त्री-पशु-पण्डक संसर्गविरहितेष्वारामेषु कृत्रिमवनेषु-उद्यानेषु कुसुमकाननेषु यक्षकुलेषु, एवं-स्त्री-पशु पण्डक वर्जितेषु स्थानेषु, च्यादिसंसगैराहतेषु सामान्यग्राहगृहेषु चेत्येवमने कस्थानेषु पासुकैषणीय--प्रगता असव: असुमन्तः पाणिनो यस्मात् तत् मासुकम्, अचित्तम् एकेन्द्रियादिजीववर्जितेषु, अतएव-एषणीय निरवचं पीठ-फलक-शरया-संस्तारक मुपसंपद्य तिष्ठतीति विविक्तशयनासनसेवनतातपो भवति ॥२२॥
तत्वार्थनिर्यक्ति-चार प्रकार के प्रतिसलीनता तप में से पहले इन्द्रिय प्रतिसं लीनता कषायप्रतिसं लीनता का निरूपण किया गया, अब क्रमप्राप्त विविक्तशयनासनसेवनता नामक चौथे प्रतिसलीनता तप का निरूपण करते है
विविक्त अर्थात् दोवों से रहित शयन आसन का सेवन करना रूप तप विविक्त शयनासन सेबनता तप है । उसके अनेक भेद हैं, यथा-स्त्री, पशु और पण्डक से रहित अनेक स्थानों में अर्थात् पागबगीचा आदिमें प्रासुक एवं एषणीय पीठ, पाट, शय्या, संथारा आदि - તત્ત્વાર્થદીપિકા–ચાર પ્રકારના પ્રતિસલીનતા તપમાંથી પહેલા ઈન્દ્રિય પ્રતિસંલીનતા, કષાય પ્રતિસંલીનતા અને યોગપ્રતિસંલીનતાનું નિરૂપણ કરવામાં આવ્યું હવે ક્રમ પ્રાપ્ત વિવિક્ત શયનસનસેવનતા નામક ચેથા પ્રતિસંસીનતા તપનું નિરૂપણ કરીશ છીએ
વિવિત અર્થાત્ દેથી રહિત શયન આસનનું સેવન કરવા રૂપ તપ વિવિત શયનાસનસેવનતા તપ છે તેના અનેક ભેદ છે જેવાકે સ્ત્રી, પશુ અને વ્યંઢળ રહિત અનેક સ્થાને માં અર્થાત્ બાગબગીચા વગેરેમાં પ્રાસુક
શ્રી તત્વાર્થ સૂત્ર ૨